經號:   
   (SN.45.23 更新)
相應部45相應23經/道跡經第一(道相應/大篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!我將為你們教導邪道跡與正道跡,你們要聽它!
  比丘們!而什麼是邪道跡呢?即:邪見……(中略)邪定,比丘們!這被稱為邪道跡。比丘們!而什麼是正道跡呢?即:正見……(中略)正定,比丘們!這被稱為正道跡。」
SN.45.23/(3) Paṭhamapaṭipadāsuttaṃ
   23. Sāvatthinidānaṃ. “Micchāpaṭipadañca vo, bhikkhave, desessāmi, sammāpaṭipadañca. Taṃ suṇātha. Katamā ca, bhikkhave, micchāpaṭipadā? Seyyathidaṃ– micchādiṭṭhi …pe… micchāsamādhi. Ayaṃ vuccati, bhikkhave, micchāpaṭipadā. Katamā ca, bhikkhave, sammāpaṭipadā? Seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Ayaṃ vuccati, bhikkhave, sammāpaṭipadā”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):