經號:   
   (SN.45.9 更新)
相應部45相應9經/穗經(道相應/大篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!猶如稻穗尖或麥穗尖被手或腳錯誤朝向地壓踏,『他將破裂手或腳,或將使血生起。』這不存在可能性,那是什麼原因?比丘們!以穗尖的錯誤朝向狀態。同樣的,比丘們!那位比丘確實以錯誤朝向的見、以錯誤朝向的道之修習,『他將破壞無明,將使明生起,將作證涅槃。』這不存在可能性,那是什麼原因?比丘們!以見的錯誤朝向狀態。
  比丘們!猶如稻穗尖或麥穗尖被手或腳正確朝向地壓踏,『他將破裂手或腳,或將使血生起。』這存在可能性,那是什麼原因?比丘們!以穗尖的正確朝向狀態。同樣的,比丘們!那位比丘確實以正確朝向的見、以正確朝向的道之修習,『他將破壞無明,將使明生起,將作證涅槃。』這存在可能性,那是什麼原因?比丘們!以見的正確朝向狀態。
  比丘們!而怎樣比丘以正確朝向的見、以正確朝向的道之修習破壞無明,使明生起,作證涅槃?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習正見……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習正定。比丘們!這樣,比丘以正確朝向的見、以正確朝向的道之修習破壞無明,使明生起,作證涅槃。[SN.45.154]」
SN.45.9/(9) Sūkasuttaṃ
   9. Sāvatthinidānaṃ “Seyyathāpi, bhikkhave, sālisūkaṃ vā yavasūkaṃ vā micchāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhindissati, lohitaṃ vā uppādessatīti – netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Micchāpaṇihitattā, bhikkhave, sūkassa. Evameva kho, bhikkhave, so vata bhikkhu micchāpaṇihitāya diṭṭhiyā micchāpaṇihitāya maggabhāvanāya avijjaṃ bhindissati, vijjaṃ uppādessati, nibbānaṃ sacchikarissatīti– netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Micchāpaṇihitattā, bhikkhave, diṭṭhiyā.
   “Seyyathāpi, bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhindissati, lohitaṃ vā uppādessatīti– ṭhānametaṃ vijjati. Taṃ kissa hetu? Sammāpaṇihitattā, bhikkhave sūkassa. Evameva kho, bhikkhave, so vata bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindissati, vijjaṃ uppādessati, nibbānaṃ sacchikarissatīti– ṭhānametaṃ vijjati. Taṃ kissa hetu? Sammāpaṇihitattā, bhikkhave, diṭṭhiyā.
   “Kathañca, bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindati, vijjaṃ uppādeti, nibbānaṃ sacchikarotīti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindati, vijjaṃ uppādeti, nibbānaṃ sacchikarotī”ti. Navamaṃ.
漢巴經文比對(莊春江作):