經號:   
   (SN.45.8 更新)
相應部45相應8經/解析經(道相應/大篇/修多羅)(莊春江譯)[SA.784]
  起源於舍衛城。
  「比丘們!我將為你們教導、解析八支聖道,你們要聽它!你們要好好作意!我將說了。」
  「是的,大德!」那些比丘回答世尊
  世尊說這個:
  「比丘們!而什麼是八支聖道呢?即:正見……(中略)正定。
  比丘們!而什麼是正見?比丘們!凡在苦上之智,在苦集上之智,在苦滅上之智,在導向苦滅道跡上之智,比丘們!這被稱為正見。
  比丘們!而什麼是正志?比丘們!凡離欲的意向無惡意的意向無加害的意向,比丘們!這被稱為正志。
  比丘們!而什麼是正語?比丘們!凡妄語的戒絕、離間語的戒絕、粗惡語的戒絕、雜穢語的戒絕,比丘們!這被稱為正語。
  比丘們!而什麼是正業?比丘們!凡殺生的戒絕、未給予而取的戒絕、非梵行的戒絕,比丘們!這被稱為正業。
  比丘們!而什麼是正命?比丘們!這裡,聖弟子捨斷邪命後,以正命營生,比丘們!這被稱為正命。
  比丘們!而什麼是正精進?比丘們!這裡,比丘為了未生起的惡不善法之不生起使意欲生起、努力、發動活力、盡心、勤奮;為了已生起的惡不善法之捨斷使意欲生起……(中略)為了未生起的善法之生起使意欲生起……(中略)為了已生起的諸善法之存續、不忘失、增大、成滿、修習圓滿使意欲生起、努力、發動活力、盡心、勤奮,比丘們!這被稱為正精進。
  比丘們!而什麼是正念?比丘們!這裡,比丘住於在身上隨看著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;住於在諸受上隨看著受:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;住於在心上隨看著心:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後,比丘們!這被稱為正念。
  比丘們!而什麼是正定?比丘們!這裡,比丘就從離諸欲後,從離諸不善法後,進入後住於有尋、有伺離而生喜、樂的初禪;從尋與伺的平息,自身內的明淨心的專一性,進入後住於無尋、無伺,定而生喜、樂的第二禪;從喜的褪去、住於平靜、有念正知、以身體感受樂,進入後住於這聖弟子宣說:『他是平靜、具念、住於樂者』的第三禪;從樂的捨斷與從苦的捨斷,就在之前諸喜悅、憂的滅沒,進入後住於不苦不樂,平靜、念遍純淨的第四禪,比丘們!這被稱為正定。」
SN.45.8/(8) Vibhaṅgasuttaṃ
   8. Sāvatthinidānaṃ. “Ariyaṃ vo, bhikkhave, aṭṭhaṅgikaṃ maggaṃ desessāmi vibhajissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Katamo ca, bhikkhave, ariyo aṭṭhaṅgiko maggo? Seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Katamā ca, bhikkhave, sammādiṭṭhi? Yaṃ kho, bhikkhave, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ– ayaṃ vuccati, bhikkhave, sammādiṭṭhi.
   “Katamo ca, bhikkhave, sammāsaṅkappo? Yo kho, bhikkhave, nekkhammasaṅkappo abyāpādasaṅkappo, avihiṃsāsaṅkappo– ayaṃ vuccati, bhikkhave, sammāsaṅkappo.
   “Katamā ca, bhikkhave, sammāvācā? Yā kho, bhikkhave, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī– ayaṃ vuccati, bhikkhave, sammāvācā.
   “Katamo ca, bhikkhave, sammākammanto? Yā kho, bhikkhave, pāṇātipātā veramaṇī, adinnādānā veramaṇī, abrahmacariyā veramaṇī – ayaṃ vuccati, bhikkhave, sammākammanto.
   “Katamo ca, bhikkhave, sammā-ājīvo? Idha, bhikkhave, ariyasāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvitaṃ kappeti – ayaṃ vuccati, bhikkhave, sammā-ājīvo.
   “Katamo ca, bhikkhave, sammāvāyāmo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti …pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti …pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati– ayaṃ vuccati, bhikkhave, sammāvāyāmo.
   “Katamā ca, bhikkhave, sammāsati? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ– ayaṃ vuccati, bhikkhave, sammāsati.
   “Katamo ca, bhikkhave, sammāsamādhi? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti– ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati– ayaṃ vuccati, bhikkhave, sammāsamādhī”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):