經號:   
   (SN.45.5 更新)
相應部45相應5經/為了什麼目的經(道相應/大篇/修多羅)(莊春江譯)[SA.783]
  起源於舍衛城。
  那時,眾多比丘去見世尊……(中略)在一旁坐下。在一旁坐下的那些比丘對世尊說這個:
  「大德!這裡,其他外道遊行者們這麼問我們:『道友們!為了什麼目的在沙門喬達摩處梵行被住?』
  大德!被這麼問,我們這麼回答那些其他外道遊行者:『道友們!為了苦的遍知在世尊處梵行被住。』
  大德!被這麼問,當這麼回答時,是否我們就是世尊的所說之說者,而且不會以不實的誹謗世尊,以及會法隨法地回答,而任何如法的種種說不會來到應該被呵責處?」
  「比丘們!被這麼問,當你們這麼回答時,確實就是我的所說之說者,而且不以不實的誹謗我,以及法隨法地回答,而任何如法的種種說不會來到應該被呵責處,因為是為了苦的遍知在我處行梵行。
  比丘們!如果其他外道遊行者們這麼問你們:『道友們!那麼,為了這個苦的遍知,有道、有道跡嗎?』
  比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者:『道友們!為了這個苦的遍知,有道、有道跡。』
  比丘們!而為了這個苦的遍知,什麼是道?什麼是道跡呢?就是這八支聖道,即:正見……(中略)正定。比丘們!為了這個苦的遍知,這是道,這是道跡。比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者。」[≃SN.38.4]
SN.45.5/(5) Kimatthiyasuttaṃ
   5. Sāvatthinidānaṃ. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu …pe… ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ–
   “Idha no, bhante, aññatitthiyā paribbājakā amhe evaṃ pucchanti– ‘kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī’ti? Evaṃ puṭṭhā mayaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākaroma– ‘dukkhassa kho, āvuso, pariññatthaṃ bhagavati brahmacariyaṃ vussatī’ti. Kacci mayaṃ, bhante, evaṃ puṭṭhā evaṃ byākaramānā vuttavādino ceva bhagavato homa, na ca bhagavantaṃ abhūtena abbhācikkhāma, dhammassa cānudhammaṃ byākaroma, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī”ti?
   “Taggha tumhe, bhikkhave, evaṃ puṭṭhā evaṃ byākaramānā vuttavādino ceva me hotha, na ca maṃ abhūtena abbhācikkhatha, dhammassa cānudhammaṃ byākarotha, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Dukkhassa hi pariññatthaṃ mayi brahmacariyaṃ vussati. Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ– ‘atthi panāvuso, maggo, atthi paṭipadā etassa dukkhassa pariññāyā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha– ‘atthi kho, āvuso, maggo, atthi paṭipadā etassa dukkhassa pariññāyā’”ti.
   “Katamo ca, bhikkhave, maggo, katamā paṭipadā etassa dukkhassa pariññāyāti? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Ayaṃ, bhikkhave, maggo, ayaṃ paṭipadā etassa dukkhassa pariññāyāti. Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):