經號:   
   (SN.44.9 更新)
相應部44相應9經/論議堂經(無記相應/處篇/如來記說)(莊春江譯)[SA.957]
  那時,遊行者婆蹉氏去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的遊行者婆蹉氏對世尊說這個:
  「喬達摩尊師!在較早的幾天前,當眾多種種外道沙門婆羅門、遊行者們在論議堂集會共坐時,這個談論中間出現:『這位富蘭那迦葉是有團體者,同時也是有群眾者、群眾的老師、眾所周知有名聲的開宗祖師、被眾人認定的善者,他記說已死、已過世弟子的往生處:「那位已在那裡往生,[另]那位已在那裡往生。」凡他的最上人、最高人、已證得最高成就的弟子,他也記說那位已死、已過世弟子的往生處:「那位已在那裡往生,那位已在那裡往生。」這位末迦利瞿舍羅也……(中略)這位尼乾陀若提子也……(中略)這位散惹耶毘羅梨子也……(中略)這位浮陀迦旃延也……(中略)這位阿夷多翅舍欽婆羅也是有團體者,同時也是有群眾者、群眾的老師、眾所周知有名聲的開宗祖師、被眾人認定的善者,他記說已死、已過世弟子的往生處:「那位已在那裡往生,那位已在那裡往生。」凡他的最上人、最高人、已證得最高成就的弟子,他也記說那位已死、已過世弟子的往生處:「那位已在那裡往生,那位已在那裡往生。」
  這位沙門喬達摩也是有團體者,同時也是有群眾者、群眾的老師、眾所周知有名聲的開宗祖師、被眾人認定的善者,他記說已死、已過世弟子的往生處:「那位已在那裡往生,那位已在那裡往生。」凡他的最上人、最高人、已證得最高成就的弟子,他不記說那位已死、已過世弟子的往生處:「那位已在那裡往生,那位已在那裡往生。」然而這麼記說他:「他切斷渴愛,破壞結,從慢的完全止滅作苦的終結。」』喬達摩尊師!那個我就有疑惑,有懷疑:沙門喬達摩的法,應該怎樣被證知呢?」
  「婆蹉!你當然有疑惑,當然有懷疑:在疑惑之處上你的懷疑被生起。
  婆蹉!我對有取著者安立往生處,非對無取著者。婆蹉!猶如有燃料的火燃燒,非無燃料的。同樣的,婆蹉!我對有取著者安立往生處,非對無取著者。」
  「喬達摩尊師!在凡火焰被風拋出,甚至走遠時,那麼,喬達摩尊師在燃料上如何對這個安立呢?」
  「婆蹉!在凡火焰被風拋出,甚至走遠時,我安立那個風為燃料,婆蹉!因為,在那時風是燃料。」
  「喬達摩尊師!還有,在凡這個身體倒下,且眾生未被往生另一個身體時,那麼,喬達摩尊師在燃料上如何對這個安立呢?」
  「婆蹉!在凡這個身體倒下,且眾生未被往生另一個身體時,我說那個渴愛為燃料,婆蹉!因為,在那時渴愛是燃料。」
SN.44.9. Kutūhalasālāsuttaṃ
   418. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca–
   “Purimāni bho gotama divasāni purimatarāni sambahulānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ paribbājakānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi– ‘ayaṃ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti– ‘asu amutra upapanno, asu amutra upapanno’ti. Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti– ‘asu amutra upapanno, asu amutra upapanno’”ti.
   “Ayampi kho makkhali gosālo …pe… ayampi kho nigaṇṭho nāṭaputto …pe… ayampi kho sañcayo belaṭṭhaputto …pe… ayampi kho pakudho kaccāno …pe… ayampi kho ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti– ‘asu amutra upapanno, asu amutra upapanno’ti. Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti– ‘asu amutra upapanno, asu amutra upapanno’”ti.
   “Ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti– ‘asu amutra upapanno, asu amutra upapanno’ti. Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tañca sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu na byākaroti– ‘asu amutra upapanno, asu amutra upapanno’ti. Api ca kho naṃ evaṃ byākaroti– ‘acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’ti. Tassa mayhaṃ, bho gotama, ahu deva kaṅkhā, ahu vicikicchā– ‘kathaṃ nāma samaṇassa gotamassa dhammo abhiññeyyo’”ti?
   “Alañhi te, vaccha, kaṅkhituṃ, alaṃ vicikicchituṃ. Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā. Sa-upādānassa khvāhaṃ, vaccha, upapattiṃ paññāpemi no anupādānassa. Seyyathāpi vaccha, aggi sa-upādāno jalati, no anupādāno; evameva khvāhaṃ, vaccha, sa-upādānassa upapattiṃ paññāpemi, no anupādānassā”ti.
   “Yasmiṃ bho gotama, samaye acci vātena khittā dūrampi gacchati, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī”ti? “Yasmiṃ kho, vaccha, samaye acci vātena khittā dūrampi gacchati, tamahaṃ vātūpādānaṃ paññāpemi. Vāto hissa, vaccha, tasmiṃ samaye upādānaṃ hotī”ti. “Yasmiñca pana, bho gotama, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī”ti? “Yasmiṃ kho, vaccha, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, tamahaṃ taṇhūpādānaṃ vadāmi. Taṇhā hissa, vaccha, tasmiṃ samaye upādānaṃ hotī”ti. Navamaṃ.
漢巴經文比對(莊春江作):
  「有餘(SA.957);有取(GA)」,南傳作「對有取著者」(sa-upādānassa),菩提比丘長老英譯為「對具有燃料者」(for one with fuel)。按:「取著」(upādāna,另譯為「取;執著」)的另一個意思是「燃料」,在經文中顯然是雙關語。