2.第二品
相應部43相應12經/無為經(無為相應/處篇/如來記說)(莊春江譯)[SA.890]
「
比丘們!我將為你們教導
無為與導向無為之道,
你們要聽它!
比丘們!而什麼是無為呢?比丘們!凡貪的滅盡、瞋的滅盡、癡的滅盡,比丘們!這被稱為無為。
比丘們!而什麼是導向無為之道呢?是
止,比丘們!這被稱為導向無為之道。
比丘們!像這樣,我已為你們教導無為、導向無為之道。
比丘們!凡
出自憐愍應該被老師、利益者、憐愍者為了弟子作的,那個被我為你們做了。比丘們!有這些樹下、這些空屋,比丘們!你們要修禪,不要放逸,不要以後成為後悔者,這是我們為你們的教誡。」
「比丘們!我將為你們教導無為與導向無為之道,你們要聽它!
比丘們!而什麼是無為呢?比丘們!凡貪的滅盡、瞋的滅盡、癡的滅盡,比丘們!這被稱為無為。
比丘們!而什麼是導向無為之道呢?是觀,比丘們!這被稱為導向無為之道。
比丘們!像這樣,我已為你們教導無為、導向無為之道。
……(中略)這是我們為你們的教誡。」
「比丘們!而什麼是導向無為之道呢?是
有尋有伺定,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道呢?是
無尋唯伺定,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道呢?是無尋無伺定,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道呢?是
空定,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道呢?是無相定,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道呢?是無願定,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘住於
在身上隨看著身:熱心的、正知的、有念的,調伏世間中的
貪婪、憂後,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘住於在諸受上隨看著受……(中略)比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘住於在心上隨看著心……(中略)比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘住於在諸法上隨看著法……(中略)比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘為了未生起的惡不善法之不生起使意欲生起、努力、發動活力、盡心、勤奮,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘為了已生起的惡不善法之捨斷使意欲生起、努力、發動活力、盡心、勤奮,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘為了未生起的善法之生起使意欲生起、努力、發動活力、盡心、勤奮,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘為了已生起的諸善法之存續、不忘失、增大、成滿、修習圓滿使意欲生起、努力、發動活力、盡心、勤奮,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘修習
具備意欲定勤奮之行的神足,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘修習具備活力定勤奮之行的神足,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘修習具備心定勤奮之行的神足,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘修習
具備考察定勤奮之行的神足,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘
依止遠離、依止離貪、依止滅、
捨棄的成熟修習信根,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘依止遠離……(中略)修習
活力根,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘……(中略)修習念根,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘……(中略)修習定根,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習慧根,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘依止遠離……(中略)修習信力,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘……(中略)修習
活力之力,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘……(中略)修習念力,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘……(中略)修習定力,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習慧力,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘……(中略)修習
念覺支,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘……(中略)修習
擇法覺支……(中略)修習
活力覺支……(中略)修習
喜覺支……(中略)修習
寧靜覺支……(中略)修習
定覺支,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習
平靜覺支,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習正見,比丘們!這被稱為導向無為之道。……(中略)。」
「比丘們!而什麼是導向無為之道?比丘們!這裡,比丘……(中略)修習正志……(中略)修習正語……(中略)修習正業……(中略)修習正命……(中略)修習正精進……(中略)修習正念。」
「比丘們!我將為你們教導無為與導向無為之道,你們要聽它!
比丘們!而什麼是無為呢?……(中略)。
比丘們!而什麼是導向無為之道?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習正定,比丘們!這被稱為導向無為之道。
比丘們!像這樣,我已為你們教導無為、導向無為之道。
比丘們!凡
出自憐愍應該被老師、利益者、憐愍者為了弟子作的,那個被我為你們做了。比丘們!有這些樹下、這些空屋,比丘們!你們要修禪,不要放逸,不要以後成為後悔者,這是我們為你們的教誡。」
2. Dutiyavaggo
SN.43.12/(1) Asaṅkhatasuttaṃ
377. “Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo– idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Samatho. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
“Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Vipassanā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ …pe… ayaṃ vo amhākaṃ anusāsanīti.
“Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Savitakko savicāro samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Avitakko vicāramatto samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Avitakko avicāro samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
“Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Suññato samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Animitto samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Appaṇihito samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
“Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati …pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu citte cittānupassī …pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati …pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
“Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
“Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmi-maggo? Idha, bhikkhave, bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmi-maggo? Idha, bhikkhave, bhikkhu vīmaṃsasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
“Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyindriyaṃ bhāveti vivekanissitaṃ …pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satindriyaṃ bhāveti …pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu samādhindriyaṃ bhāveti …pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
“Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ …pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyabalaṃ bhāveti …pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satibalaṃ bhāveti …pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu samādhibalaṃ bhāveti …pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
“Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti …pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti …pe… vīriyasambojjhaṅgaṃ bhāveti …pe… pītisambojjhaṅgaṃ bhāveti …pe… passaddhisambojjhaṅgaṃ bhāveti …pe… samādhisambojjhaṅgaṃ bhāveti …pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
“Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammāsaṅkappaṃ bhāveti …pe… sammāvācaṃ bhāveti …pe… sammākammantaṃ bhāveti …pe… sammā-ājīvaṃ bhāveti …pe… sammāvāyāmaṃ bhāveti …pe… sammāsatiṃ bhāveti …pe… asaṅkhatañca vo bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ …pe…? Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī”ti. Paṭhamaṃ.