經號:   
   (SN.43.11 更新)
相應部43相應11經/道經(無為相應/處篇/如來記說)(莊春江譯)
  「……而,比丘們!而什麼是導向無為之道呢?是八支聖道,比丘們!這被稱為導向無為之道。
  比丘們!像這樣,我已為你們教導無為、導向無為之道。
  比丘們!凡出自憐愍應該被老師、利益者、憐愍者為了弟子作的,那個被我為你們做了。比丘們!有這些樹下、這些空屋,比丘們!你們要修禪,不要放逸,不要以後成為後悔者,這是我們為你們的教誡。」
  第一品,其攝頌
  「身、止、有尋,空、念住,
   正勤、神足,根、力、覺支,
   以道為第十一,被說為它的攝頌。」
SN.43.11. Maggaṅgasuttaṃ
   376. “Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Ariyo aṭṭhaṅgiko maggo. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī”ti. Ekādasamaṃ.
   Paṭhamo vaggo.
   Tassuddānaṃ–
   Kāyo samatho savitakko, suññato satipaṭṭhānā;
   Sammappadhānā iddhipādā, indriyabalabojjhaṅgā.
   Maggena ekādasamaṃ, tassuddānaṃ pavuccati.
漢巴經文比對(莊春江作):