SN.43.11. Maggaṅgasuttaṃ
376. “Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Ariyo aṭṭhaṅgiko maggo. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī”ti. Ekādasamaṃ.
Paṭhamo vaggo.
Tassuddānaṃ–
Kāyo samatho savitakko, suññato satipaṭṭhānā;
Sammappadhānā iddhipādā, indriyabalabojjhaṅgā.
Maggena ekādasamaṃ, tassuddānaṃ pavuccati.