經號:   
   (SN.43.1 更新)
43.(9)無為相應
1.第一品
相應部43相應1經/身至念經(無為相應/處篇/如來記說)(莊春江譯)
  起源於舍衛城。
  「比丘們!我將為你們教導無為與導向無為之道,你們要聽它!
  比丘們!而什麼是無為呢?比丘們!凡貪的滅盡、瞋的滅盡、癡的滅盡,比丘們!這被稱為無為。
  比丘們!而什麼是導向無為之道呢?是身至念,比丘們!這被稱為導向無為之道。
  比丘們!像這樣,我已為你們教導無為、導向無為之道。
  比丘們!凡出自憐愍應該被老師、利益者、憐愍者為了弟子作的,那個被我為你們做了。比丘們!有這些樹下、這些空屋,比丘們!你們要修禪,不要放逸,不要以後成為後悔者,這是我們為你們的教誡。」
43.(9) Asaṅkhatasaṃyuttaṃ
1. Paṭhamavaggo
SN.43.1. Kāyagatāsatisuttaṃ
   366. Sāvatthinidānaṃ “Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo– idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Kāyagatāsati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo”.
   “Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):