相應部42相應10經/摩尼朱羅葛經(村長相應/處篇/如來記說)(莊春江譯)[SA.911]
有一次,世尊住在王舍城栗鼠飼養處的竹林中。
當時,當國王隨從在國王後宮共坐聚集時,這個談論中間出現:
「對
釋迦之徒的沙門們,金銀適當,釋迦之徒的沙門們受用金銀,釋迦之徒的沙門們領受金銀。」
當時,村長
摩尼朱羅葛坐在那個群眾中。
那時,村長摩尼朱羅葛對那個群眾說這個:
「
紳士們!你們不要這麼說,對釋迦之徒的沙門們,金銀不適當,釋迦之徒的沙門們不受用金銀,釋迦之徒的沙門們不領受金銀,釋迦之徒的沙門們已放下珠寶黃金、已離金銀。」
村長摩尼朱羅葛能夠說服那個群眾。
那時,村長摩尼朱羅葛去見世尊。抵達後,向世尊
問訊後,在一旁坐下。在一旁坐下的村長摩尼朱羅葛對世尊說這個:
「
大德!這裡,當國王隨從在國王後宮共坐聚集時,這個談論中間出現:『對釋迦之徒的沙門,金銀適當,釋迦之徒的沙門們受用金銀,釋迦之徒的沙門們領受金銀。』大德!在這麼說時,我對那個群眾說這個:『紳士們!你們不要這麼說,對釋迦之徒的沙門們,金銀不適當,釋迦之徒的沙門們不受用金銀,釋迦之徒的沙門們不領受金銀,釋迦之徒的沙門們已放下珠寶黃金、已離金銀。』大德!我能夠說服那個群眾。大德!是否這麼回答的我
是世尊的所說之說者,同時也不以不實的誹謗世尊,以及
法隨法地回答,而任何如法的種種說不來到應該被呵責處?」
「村長!當你這麼解說時,確實是我的所說之說者,同時也不以不實的誹謗我,法隨法地回答,而任何如法的種種說不來到應該被呵責處。村長!因為,對釋迦之徒的沙門們,金銀不適當,釋迦之徒的沙門們不受用金銀,釋迦之徒的沙門們不領受金銀,釋迦之徒的沙門們已放下珠寶黃金、已離金銀。
村長!凡金銀對他適當者,
五種欲對他也適當;凡五種欲對他適當者,村長!你能憶持這絕對是非
沙門法、非
釋迦人之子的法。
村長!此外,我這麼說:『草能被有需要草者遍求,木材能被有需要木材者遍求,車能被有需要車者遍求,
男子(工人)能被有需要男子者遍求。』村長!但我就不說:『能被受用的金銀能被任何法門遍求。』」
SN.42.10. Maṇicūḷakasuttaṃ
362. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājantepure rājaparisāya sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi– “kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatan”ti!
Tena kho pana samayena maṇicūḷako gāmaṇi tassaṃ parisāyaṃ nisinno hoti. Atha kho maṇicūḷako gāmaṇi taṃ parisaṃ etadavoca– “mā ayyo evaṃ avacuttha. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā”ti. Asakkhi kho maṇicūḷako gāmaṇi taṃ parisaṃ saññāpetuṃ. Atha kho maṇicūḷako gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho maṇicūḷako gāmaṇi bhagavantaṃ etadavoca – “idha, bhante, rājantepure rājaparisāya sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatan’ti. Evaṃ vutte, ahaṃ, bhante, taṃ parisaṃ etadavocaṃ– ‘mā ayyo evaṃ avacuttha. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā’ti. Asakkhiṃ khvāhaṃ, bhante, taṃ parisaṃ saññāpetuṃ. Kaccāhaṃ, bhante, evaṃ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī”ti?
“Taggha tvaṃ, gāmaṇi, evaṃ byākaramāno vuttavādī ceva me hosi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Na hi, gāmaṇi, kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā. Yassa kho, gāmaṇi, jātarūparajataṃ kappati, pañcapi tassa kāmaguṇā kappanti. Yassa pañca kāmaguṇā kappanti, ekaṃsenetaṃ gāmaṇi, dhāreyyāsi assamaṇadhammo asakyaputtiya-dhammoti. Api cāhaṃ, gāmaṇi, evaṃ vadāmi– tiṇaṃ tiṇatthikena pariyesitabbaṃ, dāru dārutthikena pariyesitabbaṃ, sakaṭaṃ sakaṭatthikena pariyesitabbaṃ, puriso purisatthikena pariyesitabbo. Natvevāhaṃ, gāmaṇi, kenaci pariyāyena ‘jātarūparajataṃ sāditabbaṃ pariyesitabban’ti vadāmī”ti. Dasamaṃ.