經號:   
   (SN.42.9 更新)
相應部42相應9經/家經(村長相應/處篇/如來記說)(莊春江譯)[SA.914]
  有一次,在憍薩羅進行遊行世尊與大比丘僧團一起抵達那爛陀。
  在那裡,世尊住在那爛陀賣衣者的芒果園中。
  當時,那爛陀是飢饉的、難獲得的、白黴、無穗(葉子被播種)的。
  當時,尼乾陀若提子與大群尼乾陀眾一起居住在那爛陀。
  那時,尼乾陀的弟子,村長阿西邦大葛之子去見尼乾陀若提子。抵達後,向尼乾陀若提子問訊後,在一旁坐下。尼乾陀若提子對在一旁坐下的村長阿西邦大葛之子說這個:
  「來!村長!請你去論破沙門喬達摩(使登上沙門喬達摩的論說),這樣,你的好名聲將傳出去:『這麼大神通力、這麼大威力的沙門喬達摩被村長阿西邦大葛之子論破。』」
  「大德!但,我將如何論破這麼大神通力、這麼大威力的沙門喬達摩呢?」
  「來!村長!請你去見沙門喬達摩,抵達後,請你對沙門喬達摩這麼說:『大德!世尊以種種法門稱讚對諸家的同情、保護、憐愍,不是嗎?』
  村長!如果沙門喬達摩被這麼問,他這麼回答:『是的,村長!如來以種種法門稱讚對諸家的同情、保護、憐愍。』你應該對他這麼說:『大德!那樣的話,為何世尊在飢饉、難獲得、白黴、無穗時,還與大比丘僧團一起進行遊行?世尊是對諸家毀滅的行者,世尊是對諸家禍害的行者,世尊是對諸家傷害的行者。』村長!被你問這個兩難問題的沙門喬達摩將既不能夠吐出,也將不能夠嚥下。[MN.58, 83段]」
  「是的,大德!」村長阿西邦大葛之子回答尼乾陀若提子後,從座位起來、向尼乾陀若提子問訊、作右繞後,去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的村長阿西邦大葛之子對世尊說這個:
  「大德!世尊以種種法門稱讚對諸家的同情、保護、憐愍,不是嗎?」
  「是的,村長!如來以種種法門稱讚對諸家的同情、保護、憐愍。」
  「大德!那樣的話,為何世尊在飢饉、難獲得、白黴、無穗時,還與大比丘僧團一起進行遊行?世尊是對諸家毀滅的行者,世尊是對諸家禍害的行者,世尊是對諸家傷害的行者。」
  「村長!從從現在起,那個九十一劫凡我回憶,不證知(記得)以前任何家以僅熟施食的給與被傷害,而凡那些富有的、大富的、大財富的、多金銀的、多財產資具的、多財穀的家,那些全部是布施生成的,同時也是真實(真理)生成的、沙門性生成的
  村長!有八因、八對諸家的傷害:由於(從)國王諸家走到被傷害,或由於盜賊諸家走到被傷害,或由於火諸家走到被傷害,或由於水諸家走到被傷害,或儲藏處消失,或劣企畫的諸工作失敗,或家中出現敗家子:撒散、破壞、碎破他們財富,以無常性為第八。村長!這是八因、八緣對諸家的傷害。
  村長!在當這八因、八緣存在時,凡如果這麼說我:『世尊是對家毀滅的行者;世尊是對家禍害的行者;世尊是對家傷害的行者。』村長!他不捨斷那個言語、不捨斷那個心、不斷念那個見後,像這樣這麼被帶、被置於地獄中。」
  在這麼說時,村長阿西邦大葛之子對世尊說這個:
  「太偉大了,大德!太偉大了,大德!……(中略)請世尊記得我為優婆塞,從今天起已終生歸依。」
SN.42.9. Kulasuttaṃ
   361. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena nāḷandā tadavasari Tatra sudaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane.
   Tena kho pana samayena nāḷandā dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā. Tena kho pana samayena nigaṇṭho nāṭaputto nāḷandāyaṃ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṃ. Atha kho asibandhakaputto gāmaṇi nigaṇṭhasāvako yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho asibandhakaputtaṃ gāmaṇiṃ nigaṇṭho nāṭaputto etadavoca– “ehi tvaṃ, gāmaṇi, samaṇassa gotamassa vādaṃ āropehi. Evaṃ te kalyāṇo kittisaddo abbhuggacchissati– ‘asibandhakaputtena gāmaṇinā samaṇassa gotamassa evaṃmahiddhikassa evaṃmahānubhāvassa vādo āropito’”ti.
   “Kathaṃ panāhaṃ, bhante, samaṇassa gotamassa evaṃmahiddhikassa evaṃmahānubhāvassa vādaṃ āropessāmī”ti “Ehi tvaṃ, gāmaṇi, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi– ‘nanu, bhante, bhagavā anekapariyāyena kulānaṃ anuddayaṃ vaṇṇeti, anurakkhaṃ vaṇṇeti, anukampaṃ vaṇṇetī’ti? Sace kho, gāmaṇi, samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti– ‘evaṃ, gāmaṇi, tathāgato anekapariyāyena kulānaṃ anuddayaṃ vaṇṇeti, anurakkhaṃ vaṇṇeti, anukampaṃ vaṇṇetī’ti, tamenaṃ tvaṃ evaṃ vadeyyāsi– ‘atha kiñcarahi, bhante, bhagavā dubbhikkhe dvīhitike setaṭṭhike salākāvutte mahatā bhikkhusaṅghena saddhiṃ cārikaṃ carati? Ucchedāya bhagavā kulānaṃ paṭipanno, anayāya bhagavā kulānaṃ paṭipanno, upaghātāya bhagavā kulānaṃ paṭipanno’ti! Imaṃ kho te, gāmaṇi, samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho neva sakkhati uggilituṃ, neva sakkhati ogilitun”ti. “Evaṃ bhante”ti kho asibandhakaputto gāmaṇi nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho asibandhakaputto gāmaṇi bhagavantaṃ etadavoca–
   “Nanu, bhante, bhagavā anekapariyāyena kulānaṃ anuddayaṃ vaṇṇeti, anurakkhaṃ vaṇṇeti, anukampaṃ vaṇṇetī”ti? “Evaṃ, gāmaṇi, tathāgato anekapariyāyena kulānaṃ anuddayaṃ vaṇṇeti, anurakkhaṃ vaṇṇeti, anukampaṃ vaṇṇetī”ti. “Atha kiñcarahi, bhante, bhagavā dubbhikkhe dvīhitike setaṭṭhike salākāvutte mahatā bhikkhusaṅghena saddhiṃ cārikaṃ carati? Ucchedāya bhagavā kulānaṃ paṭipanno, anayāya bhagavā kulānaṃ paṭipanno, upaghātāya bhagavā kulānaṃ paṭipanno”ti. “Ito so, gāmaṇi, ekanavutikappe yamahaṃ anussarāmi, nābhijānāmi kiñci kulaṃ pakkabhikkhānuppadānamattena upahatapubbaṃ. Atha kho yāni tāni kulāni aḍḍhāni mahaddhanāni mahābhogāni pahūtajātarūparajatāni pahūtavittūpakaraṇāni pahūtadhanadhaññāni, sabbāni tāni dānasambhūtāni ceva saccasambhūtāni ca sāmaññasambhūtāni ca. Aṭṭha kho, gāmaṇi, hetū, aṭṭha paccayā kulānaṃ upaghātāya. Rājato vā kulāni upaghātaṃ gacchanti, corato vā kulāni upaghātaṃ gacchanti, aggito vā kulāni upaghātaṃ gacchanti udakato vā kulāni upaghātaṃ gacchanti, nihitaṃ vā ṭhānā vigacchati, duppayuttā vā kammantā vipajjanti, kule vā kulaṅgāroti uppajjati, yo te bhoge vikirati vidhamati viddhaṃseti, aniccatāye aṭṭhamīti. Ime kho, gāmaṇi, aṭṭha hetū, aṭṭha paccayā kulānaṃ upaghātāya Imesu kho, gāmaṇi, aṭṭhasu hetūsu, aṭṭhasu paccayesu saṃvijjamānesu yo maṃ evaṃ vadeyya– ‘ucchedāya bhagavā kulānaṃ paṭipanno, anayāya bhagavā kulānaṃ paṭipanno, upaghātāya bhagavā kulānaṃ paṭipanno’ti, taṃ, gāmaṇi, vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye”ti. Evaṃ vutte, asibandhakaputto gāmaṇi bhagavantaṃ etadavoca– “abhikkantaṃ, bhante, abhikkantaṃ, bhante …pe… upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. Navamaṃ.
漢巴經文比對(莊春江作):
  「蒺蔾論(SA.914);二種論(GA)」,南傳作「兩難」(ubhatokoṭikaṃ,直譯為「兩方極端」),菩提比丘長老英譯為「兩刀論法」(dilemma)。
  「抵債不還(SA.914);不解生業(GA)」,南傳作「或劣企畫的諸工作失敗」(duppayuttā vā kammantā vipajjanti, Duppayuttā vā kammantaṃ jahanti),菩提比丘長老英譯為「管理不善的事業失敗」(or mismanaged undertakings fail)。
  「沙門性生成的」(sāmaññasambhūtāni),菩提比丘長老依錫蘭本(saññamasambhūtāni)英譯為「從自我控制」(from selfcontrol)。按:《顯揚真義》以「殘餘戒(德性)」(Sāmaññaṃ nāma sesasīlaṃ)解說。DN.33/AN.8.36說,三種福德行為基礎:布施所成的福德行為基礎、戒所成的福德行為基礎、修習所成的福德行為基礎,與之相應。