經號:   
   (SN.42.1 更新)
42.(8)村長相應
相應部42相應1經/兇惡經(村長相應/處篇/如來記說)(莊春江譯)[SA.910]
  起源於舍衛城。
  那時,村長兇惡去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的村長兇惡對世尊說這個:
  「大德!什麼因、什麼,以那個,這裡某人就名為(就走到稱呼)『兇惡者、兇惡者』呢?大德!又,什麼因、什麼緣,這裡某人就名為『柔和者、柔和者』呢?」
  「村長!這裡,某人的貪未被捨斷,以貪的未被捨斷狀態其他人使之發怒,當被其他人使之發怒時,他顯露憤怒,他就名為『兇惡者』。瞋未被捨斷,以瞋的未被捨斷狀態其他人使之發怒,當被其他人使之發怒時,他顯露憤怒,他就名為『兇惡者』。癡未被捨斷,以癡的未被捨斷狀態其他人使之發怒,當被其他人使之發怒時,他顯露憤怒,他就名為『兇惡者』。村長!這是因、這是緣,以那個,這裡某人就名為『兇惡者、兇惡者』。
  村長!又,這裡,某人的貪被捨斷,以貪的被捨斷狀態其他人不使之發怒,當被其他人使之發怒時,他不顯露憤怒,他就名為『柔和者』。瞋已被捨斷,以瞋的被捨斷狀態其他人不使之發怒,當被其他人使之發怒時,他不顯露憤怒,他就名為『柔和者』。癡已被捨斷,以癡已被捨斷的已被捨斷狀態其他人不使之發怒,當被其他人使之發怒時,他不顯露憤怒,他就名為『柔和者』。村長!這是因、這是緣,這裡某人就名為『柔和者、柔和者』。」
  在這麼說時,村長兇惡對世尊說這個:
  「大德!太偉大了,大德!太偉大了,大德!猶如扶正顛倒的,或揭開隱藏的,或告知迷路者的道路,或在黑暗中持燈火:『有眼者們看見諸色。』同樣的,法被世尊以種種法門說明。大德!這個我歸依世尊、法、比丘僧團,請世尊記得我為優婆塞,從今天起已終生歸依。」
42.(8) Gāmaṇisaṃyuttaṃ
SN.42.1. Caṇḍasuttaṃ
   353. Sāvatthinidānaṃ Atha kho caṇḍo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho caṇḍo gāmaṇi bhagavantaṃ etadavoca– “ko nu kho, bhante, hetu, ko paccayo yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchati. Ko pana, bhante, hetu, ko paccayo yena midhekacco sorato soratotveva saṅkhaṃ gacchatī”ti? “Idha, gāmaṇi, ekaccassa rāgo appahīno hoti. Rāgassa appahīnattā pare kopenti, parehi kopiyamāno kopaṃ pātukaroti. So caṇḍotveva saṅkhaṃ gacchati. Doso appahīno hoti. Dosassa appahīnattā pare kopenti, parehi kopiyamāno kopaṃ pātukaroti. So caṇḍotveva saṅkhaṃ gacchati. Moho appahīno hoti. Mohassa appahīnattā pare kopenti, parehi kopiyamāno kopaṃ pātukaroti. So caṇḍotveva saṅkhaṃ gacchati. Ayaṃ kho, gāmaṇi, hetu, ayaṃ paccayo yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchati”.
   “Idha pana, gāmaṇi, ekaccassa rāgo pahīno hoti. Rāgassa pahīnattā pare na kopenti, parehi kopiyamāno kopaṃ na pātukaroti. So soratotveva saṅkhaṃ gacchati. Doso pahīno hoti. Dosassa pahīnattā pare na kopenti, parehi kopiyamāno kopaṃ na pātukaroti. So soratotveva saṅkhaṃ gacchati. Moho pahīno hoti. Mohassa pahīnattā pare na kopenti, parehi kopiyamāno kopaṃ na pātukaroti. So soratotveva saṅkhaṃ gacchati. Ayaṃ kho, gāmaṇi, hetu ayaṃ paccayo yena midhekacco sorato soratotveva saṅkhaṃ gacchatī”ti.
   Evaṃ vutte, caṇḍo gāmaṇi bhagavantaṃ etadavoca– “abhikkantaṃ, bhante, abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya– cakkhumanto rūpāni dakkhantīti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):