經號:   
   (SN.41.7 更新)
相應部41相應7經/苟達多經(質多相應/處篇/弟子記說)(莊春江譯)[SA.567]
  有一次尊者苟達多住在麻七迦三達的蓭巴德葛(檳榔青)林中。
  那時,屋主質多去見尊者苟達多。抵達後,向尊者苟達多問訊後,在一旁坐下。尊者苟達多對在一旁坐下的屋主質多說這個:
  「屋主!凡這無量心解脫、凡無所有心解脫、凡空心解脫、凡無相心解脫,這些法是不同義理、不同辭句?或者是一種義理,僅辭句不同?」
  「大德!有法門,由於該法門,這些法是不同義理,同時也不同辭句。大德!又,有法門,由於該法門,這些法是一種義理,僅辭句不同。
  大德!而什麼法門,由於該法門,這些法是不同義理,同時也不同辭句呢?
  大德!這裡,比丘以與慈俱行之心遍滿一方後而住,像這樣第二的,像這樣第三的,像這樣第四的,像這樣上下、橫向、到處,以對一切如對自己,以與慈俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。以與悲俱行之心……(中略)以與喜悅俱行之心……(中略)以與平靜俱行之心遍滿一方後而住,像這樣第二的,像這樣第三的,像這樣第四的,像這樣上下、橫向、到處,以對一切如對自己,以與平靜俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。大德!這被稱為無量心解脫。
  大德!而什麼是無所有心解脫呢?大德!這裡,比丘超越一切識無邊處後[而知]:『什麼都沒有』,進入後住於無所有處,大德!這被稱為無所有心解脫。
  大德!而什麼是空心解脫呢?大德!這裡,到林野的,或到樹下的,或到空屋的比丘像這樣深慮:『以我或以我所,這是空。』大德!這被稱為空心解脫。
  大德!而什麼是無相心解脫呢?大德!這裡,比丘以一切相的不作意,進入後住於無相心定,大德!這被稱為無相心解脫。
  大德!這是法門,由於該法門,這些法是不同義理,同時也不同辭句。
  大德!而什麼法門,由於該法門,這些法是一種義理,僅辭句不同呢?
  大德!貪是衡量的作者(量因);瞋是衡量的作者;癡是衡量的作者,對漏已滅盡比丘,那些已被捨斷,根已被切斷,[如]已斷根的棕櫚樹成為非有為未來不生之物。大德!無量心解脫之所及,不動心解脫被告知為它們中最高的,又,那個不動心解脫,以貪是空的,以瞋是空的,以癡是空的。
  大德!貪是件東西(障礙);瞋是件東西;癡是件東西,對漏已滅盡比丘,那些已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。大德!無所有心解脫之所及,不動心解脫被告知為它們中最高的,又,那個不動心解脫,以貪是空的,以瞋是空的,以癡是空的。
  大德!貪是相的作者(相因);瞋是相的作者;癡是相的作者,對漏已滅盡比丘,那些已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。大德!無相心解脫之所及,不動心解脫被告知為它們中最高的,又,那個不動心解脫,以貪是空的,以瞋是空的,以癡是空的。
  大德!這是法門,由於該法門,這些法是一種義理,僅辭句不同。」[MN.43, 459段]
  「屋主!是你的利得,屋主!是你的善得的:你的慧眼走入甚深的佛語中。」
SN.41.7. Godattasuttaṃ
   349. Ekaṃ samayaṃ āyasmā godatto macchikāsaṇḍe viharati ambāṭakavane. Atha kho citto gahapati yenāyasmā godatto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ godattaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā godatto etadavoca– “yā cāyaṃ, gahapati, appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti, yā ca suññatā cetovimutti, yā ca animittā cetovimutti, ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nānan”ti? “Atthi, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca. Atthi pana, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānan”ti.
   “Katamo ca, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca? Idha, bhante, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Ayaṃ vuccati, bhante, appamāṇā cetovimutti.
   “Katamā ca, bhante, ākiñcaññā cetovimutti? Idha, bhante, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma, ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhante, ākiñcaññā cetovimutti.
   “Katamā ca, bhante, suññatā cetovimutti? Idha, bhante, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati– ‘suññamidaṃ attena vā attaniyena vā’ti. Ayaṃ vuccati, bhante, suññatā cetovimutti.
   “Katamā ca, bhante, animittā cetovimutti? Idha, bhante, bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Ayaṃ vuccati, bhante, animittā cetovimutti. Ayaṃ kho, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca.
   “Katamo ca, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānaṃ? Rāgo, bhante, pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Yāvatā kho, bhante, appamāṇā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho pana akuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Rāgo kho, bhante, kiñcanaṃ, doso kiñcanaṃ, moho kiñcanaṃ. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Yāvatā kho bhante, ākiñcaññā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho pana akuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Rāgo kho, bhante, nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Yāvatā kho, bhante, animittā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho pana akuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Ayaṃ kho, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānan”ti. “Lābhā te, gahapati, suladdhaṃ te, gahapati! Yassa te gambhīre buddhavacane paññācakkhu kamatī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):
  「貪有量(SA.567)」,南傳作「貪是衡量的作者」(Rāgo…… pamāṇakaraṇo),智髻比丘長老英譯為「慾望是測量的製造者」(Lust is a maker of measurement)。按:《破斥猶豫》說,只要貪等不生起,則人(puggalaṃ)不能被認知,如看起來像須陀洹、斯陀含、阿那含的樣子,但每當貪等生起,貪染者、憤怒者、愚癡者(ratto duṭṭho mūḷhoti)被了知,像這樣,『這位是像這樣者。』這些人的(puggalassa)衡量如它們生起而使之看見,但菩提比丘長老認為,它們[貪瞋癡]對心靈的範圍和深度強加了限制(impose limitations, MN.43)。
  「貪者是有相(SA.567)」,南傳作「貪是相的作者」(Rāgo…… nimittakaraṇo),菩提比丘長老英譯為「慾望是形跡的製造者」(Lust is a maker of signs)。按:《顯揚真義》等說,只要人的貪沒生起,就不能知道凡聖(ariyo vā puthujjano vāti),但當貪生起時,這個人就名為有貪者(sarāgo),當作了認出相(sañjānananimittaṃ)時,如他生出,因此被稱為「相的作者」(nimittakaraṇo’’ti vutto, SN.41.7/MN.43)。
  「貪者是所有(SA.567)」,南傳作「貪是件東西」(Rāgo…… kiñcanaṃ/kiñcano),菩提比丘長老英譯為「慾望是某物」(Lust is a something)。按:《破斥猶豫》以「壓碎義即東西義」(maddanattho kiñcanatthoti, MN.43)解說。