相應部41相應7經/苟達多經(質多相應/處篇/弟子記說)(莊春江譯)[SA.567]
有一次,
尊者苟達多住在麻七迦三達的蓭巴德葛(檳榔青)林中。
那時,
屋主質多去見尊者苟達多。抵達後,向尊者苟達多
問訊後,在一旁坐下。尊者苟達多對在一旁坐下的屋主質多說這個:
「屋主!凡這
無量心解脫、凡
無所有心解脫、凡
空心解脫、凡
無相心解脫,這些法是不同義理、不同辭句?或者是一種義理,僅辭句不同?」
「
大德!有法門,由於該法門,這些法是不同義理,同時也不同辭句。大德!又,有法門,由於該法門,這些法是一種義理,僅辭句不同。
大德!而什麼法門,由於該法門,這些法是不同義理,同時也不同辭句呢?
大德!這裡,
比丘以與慈俱行之心遍滿一方後而住,像這樣第二的,像這樣第三的,像這樣第四的,像這樣上下、橫向、到處,以對一切如對自己,以與慈俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。以與悲俱行之心……(中略)以與喜悅俱行之心……(中略)以與
平靜俱行之心遍滿一方後而住,像這樣第二的,像這樣第三的,像這樣第四的,像這樣上下、橫向、到處,以對一切如對自己,以與平靜俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。大德!這被稱為無量心解脫。
大德!而什麼是無所有心解脫呢?大德!這裡,比丘超越一切識無邊處後[而知]:『什麼都沒有』,
進入後住於無所有處,大德!這被稱為無所有心解脫。
大德!而什麼是空心解脫呢?大德!這裡,到
林野的,或到樹下的,或到空屋的比丘像這樣深慮:『以我或以我所,這是空。』大德!這被稱為空心解脫。
大德!而什麼是無相心解脫呢?大德!這裡,比丘以一切相的不作意,進入後住於無相心定,大德!這被稱為無相心解脫。
大德!這是法門,由於該法門,這些法是不同義理,同時也不同辭句。
大德!而什麼法門,由於該法門,這些法是一種義理,僅辭句不同呢?
大德!
貪是衡量的作者(量因);瞋是衡量的作者;癡是衡量的作者,對漏已滅盡比丘,那些已被捨斷,根已被切斷,
[如]已斷根的棕櫚樹,
成為非有,
為未來不生之物。大德!無量心解脫之所及,
不動心解脫被告知為它們中最高的,又,那個不動心解脫,以貪是空的,以瞋是空的,以癡是空的。
大德!
貪是件東西(障礙);瞋是件東西;癡是件東西,對漏已滅盡比丘,那些已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。大德!無所有心解脫之所及,不動心解脫被告知為它們中最高的,又,那個不動心解脫,以貪是空的,以瞋是空的,以癡是空的。
大德!
貪是相的作者(相因);瞋是相的作者;癡是相的作者,對漏已滅盡比丘,那些已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。大德!無相心解脫之所及,不動心解脫被告知為它們中最高的,又,那個不動心解脫,以貪是空的,以瞋是空的,以癡是空的。
大德!這是法門,由於該法門,這些法是一種義理,僅辭句不同。」[MN.43, 459段]
「屋主!是你的利得,屋主!
是你的善得的:你的慧眼走入甚深的佛語中。」
SN.41.7. Godattasuttaṃ
349. Ekaṃ samayaṃ āyasmā godatto macchikāsaṇḍe viharati ambāṭakavane. Atha kho citto gahapati yenāyasmā godatto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ godattaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā godatto etadavoca– “yā cāyaṃ, gahapati, appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti, yā ca suññatā cetovimutti, yā ca animittā cetovimutti, ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nānan”ti? “Atthi, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca. Atthi pana, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānan”ti.
“Katamo ca, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca? Idha, bhante, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Ayaṃ vuccati, bhante, appamāṇā cetovimutti.
“Katamā ca, bhante, ākiñcaññā cetovimutti? Idha, bhante, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma, ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhante, ākiñcaññā cetovimutti.
“Katamā ca, bhante, suññatā cetovimutti? Idha, bhante, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati– ‘suññamidaṃ attena vā attaniyena vā’ti. Ayaṃ vuccati, bhante, suññatā cetovimutti.
“Katamā ca, bhante, animittā cetovimutti? Idha, bhante, bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Ayaṃ vuccati, bhante, animittā cetovimutti. Ayaṃ kho, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca.
“Katamo ca, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānaṃ? Rāgo, bhante, pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Yāvatā kho, bhante, appamāṇā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho pana akuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Rāgo kho, bhante, kiñcanaṃ, doso kiñcanaṃ, moho kiñcanaṃ. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Yāvatā kho bhante, ākiñcaññā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho pana akuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Rāgo kho, bhante, nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Yāvatā kho, bhante, animittā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho pana akuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Ayaṃ kho, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānan”ti. “Lābhā te, gahapati, suladdhaṃ te, gahapati! Yassa te gambhīre buddhavacane paññācakkhu kamatī”ti. Sattamaṃ.