相應部41相應6經/迦摩浮經第二(質多相應/處篇/弟子記說)(莊春江譯)[SA.568]
有一次,
尊者迦摩浮住在麻七迦三達的蓭巴德葛(檳榔青)林中。
那時,
屋主質多去見尊者迦摩浮。抵達後,在一旁坐下。在一旁坐下的屋主質多對尊者迦摩浮說這個:
「
大德!有幾種行呢?」
「屋主!有三種行:身行、語行、心行。」
「
好!大德!」屋主質多歡喜、隨喜尊者迦摩浮的所說後,更進一步問尊者迦摩浮問題:
「大德!那麼,什麼是身行?什麼是語行?什麼是心行?」
「屋主!入息出息是身行,尋伺是語行,想與受是心行。」
「好!大德!」屋主質多……(中略)更進一步問……問題:
「大德!那麼,為何入息出息是身行?為何尋伺是語行?為何想與受是心行?」
「屋主!入息出息是屬於身體的,這些法是依靠身體(被身體束縛)的,因此入息出息是身行。屋主!先尋後、伺後,之後破開言語,因此尋伺是語行。想與受是屬於心的,這些法是依靠心的,因此想與受是心行。」
「好!大德!」……(中略)更進一步問……問題:
「大德!那麼,怎樣有
想受滅等至?」
「屋主!進入想受滅的
比丘不這麼想:『我將進入想受滅。』或『我進入想受滅。』或『我已進入想受滅。』那時,
如之前他的心所修習的那樣,導引到那樣的狀態。」
「好!大德!」……(中略)更進一步問……問題:
「大德!那麼,進入想受滅比丘的哪些法第一地被滅:身行,或者語行,或者心行?」
「屋主!進入想受滅比丘的語行第一地被滅,之後是身行,之後是心行。」
「好!大德!」……(中略)更進一步問……問題:
「大德!凡這已死的死者,與凡這進入想受滅的比丘,什麼是他們的差異?」
「屋主!凡這已死的死者,他的身行被滅、被止息,語行被滅、被止息,心行被滅、被止息,壽命被遍滅盡,
暖被熄滅,諸根被破壞。屋主!而凡這進入想受滅的比丘,也:他的身行被滅、被止息,語行被滅、被止息,心行被滅、被止息,[但]壽命未被遍滅盡,暖未被熄滅,諸根被變得明淨。屋主!凡這已死的死者,與凡這進入想受滅的比丘,這是他們的差異。」[MN.43, 457段]
「好!大德!」……(中略)更進一步問……問題:
「大德!那麼,怎樣從想受滅等至出定呢?」
「屋主!從想受滅等至出定的比丘不這麼想:『我將從想受滅等至出定。』或『我從想受滅等至出定。』或『我已從想受滅等至出定。』那時,如之前他的心所修習的那樣,導引到那樣的狀態。」
「好!大德!」……(中略)更進一步問……問題:
「大德!那麼,從想受滅等至出定比丘的哪些法第一地生起:身行,或者語行,或者心行?」
「屋主!從想受滅等至出定比丘的心行第一地生起,之後是身行,之後是語行。」
「好!大德!」……(中略)更進一步問……問題:
「大德!那麼,多少觸觸達從想受滅等至出定的比丘呢?」
「屋主!三種觸觸達從想受滅等至出定的比丘:
空觸、無相觸、
無願觸。」
「好!大德!」……(中略)更進一步問……問題:
「大德!那麼,從想受滅等至出定比丘的心是傾向什麼的、斜向什麼的、坡斜向什麼的?」
「屋主!從想受滅等至出定比丘的心是傾向
遠離的、斜向遠離的、坡斜向遠離的。」[MN.44, 463段]
「好!大德!」屋主質多歡喜、隨喜尊者迦摩浮的所說後,更進一步問尊者迦摩浮問題:
「大德!那麼,為了想受滅等至,幾法是多助益的呢?」
「屋主!你確實問了應該第一個被問的問題,但我仍將為你解說。為了想受滅等至,二法是多助益的:
止與觀。」
SN.41.6. Dutiyakāmabhūsuttaṃ
348. Ekaṃ samayaṃ āyasmā kāmabhū macchikāsaṇḍe viharati ambāṭakavane. Atha kho citto gahapati yenāyasmā kāmabhū tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati āyasmantaṃ kāmabhuṃ etadavoca– “kati nu kho, bhante, saṅkhārā”ti? “Tayo kho, gahapati, saṅkhārā– kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro”ti. “Sādhu, bhante”ti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ apucchi– “katamo pana, bhante, kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro”ti? “Assāsapassāsā kho, gahapati, kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro”ti.
“Sādhu, bhante”ti kho citto gahapati …pe… uttariṃ pañhaṃ apucchi– “kasmā pana, bhante, assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro”ti? “Assāsapassāsā kho, gahapati, kāyikā. Ete dhammā kāyappaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. Pubbe kho, gahapati, vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā. Ete dhammā cittappaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro”ti.
Sādhu …pe… uttariṃ pañhaṃ apucchi– “kathaṃ pana, bhante, saññāvedayitanirodhasamāpatti hotī”ti? “Na kho, gahapati, saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti– ‘ahaṃ saññāvedayitanirodhaṃ samāpajjissan’ti vā ‘ahaṃ saññāvedayitanirodhaṃ samāpajjāmī’ti vā ‘ahaṃ saññāvedayitanirodhaṃ samāpanno’ti vā Atha khvassa pubbeva tathā cittaṃ bhāvitaṃ hoti yaṃ taṃ tathattāya upanetī”ti.
Sādhu …pe… uttariṃ pañhaṃ apucchi– “saññāvedayitanirodhaṃ samāpajjantassa pana, bhante bhikkhuno katame dhammā paṭhamaṃ nirujjhanti, yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro”ti? “Saññāvedayitanirodhaṃ samāpajjantassa kho, gahapati, bhikkhuno vacīsaṅkhāro paṭhamaṃ nirujjhati, tato kāyasaṅkhāro, tato cittasaṅkhāro”ti.
Sādhu …pe… uttariṃ pañhaṃ apucchi– “yvāyaṃ, bhante, mato kālaṅkato, yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, imesaṃ kiṃ nānākaraṇan”ti? “Yvāyaṃ gahapati, mato kālaṅkato tassa kāyasaṅkhāro niruddho paṭippassaddho, vacīsaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu parikkhīṇo, usmā vūpasantā, indriyāni viparibhinnāni. Yo ca khvāyaṃ, gahapati, bhikkhu saññāvedayitanirodhaṃ samāpanno, tassapi kāyasaṅkhāro niruddho paṭippassaddho, vacīsaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu aparikkhīṇo, usmā avūpasantā, indriyāni vippasannāni. Yvāyaṃ, gahapati, mato kālaṅkato, yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, idaṃ nesaṃ nānākaraṇan”ti.
Sādhu …pe… uttariṃ pañhaṃ apucchi– “kathaṃ pana, bhante, saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hotī”ti? “Na kho, gahapati, saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti– ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissan’ti vā ‘ahaṃ saññāvedayitanirodha-samāpattiyā vuṭṭhahāmī’ti vā ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhito’ti vā. Atha khvassa pubbeva tathā cittaṃ bhāvitaṃ hoti, yaṃ taṃ tathattāya upanetī”ti.
Sādhu bhante …pe… uttariṃ pañhaṃ apucchi– “saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa pana, bhante, bhikkhuno katame dhammā paṭhamaṃ uppajjanti, yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro”ti? “Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa, gahapati, bhikkhuno cittasaṅkhāro paṭhamaṃ uppajjati, tato kāyasaṅkhāro, tato vacīsaṅkhāro”ti.
Sādhu …pe… uttariṃ pañhaṃ apucchi– “saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ pana, bhante bhikkhuṃ kati phassā phusanti”? “Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho, gahapati, bhikkhuṃ tayo phassā phusanti– suññato phasso, animitto phasso, appaṇihito phasso”ti.
Sādhu …pe… uttariṃ pañhaṃ apucchi– “saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pana, bhante, bhikkhuno kiṃninnaṃ cittaṃ hoti, kiṃpoṇaṃ, kiṃpabbhāran”ti? “Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho, gahapati, bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāran”ti.
“Sādhu, bhante”ti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ apucchi “saññāvedayitanirodhasamāpattiyā pana, bhante, kati dhammā bahūpakārā”ti? “Addhā kho tvaṃ, gahapati, yaṃ paṭhamaṃ pucchitabbaṃ taṃ pucchasi. Api ca tyāhaṃ byākarissāmi. Saññāvedayitanirodhasamāpattiyā kho, gahapati, dve dhammā bahūpakārā– samatho ca vipassanā cā”ti. Chaṭṭhaṃ.