經號:   
   (SN.39.1 更新)
39.(5)沙門達葛相應
相應部39相應1經/沙門達葛經(沙門達葛相應/處篇/弟子記說)(莊春江譯)[SA.491]
  有一次,尊者舍利弗住在跋耆的烏迦支羅恒河畔。那時,遊行者沙門達葛去見尊者舍利弗。抵達後,與尊者舍利弗一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的遊行者沙門達葛對尊者舍利弗說這個:
  「舍利弗道友!被稱為『涅槃、涅槃』,道友!哪個是涅槃呢?」「道友!凡貪的滅盡、瞋的滅盡、癡的滅盡,這被稱為涅槃。」「道友!那麼,為了這涅槃的作證,有道、有道跡?」「道友!為了這涅槃的作證,有道、有道跡。」
  「道友!那麼,為了這涅槃的作證,哪個是道?哪個是道跡?」「道友!為了這涅槃的作證,就是這八支聖道,即:正見、正志、正語、正業、正命、正方便、正念、正定。道友!為了這涅槃的作證,這是道,這是道跡。」
  「道友!為了這涅槃的作證,道是善的,道跡是善的,舍利弗道友!還有,對不放逸是足夠的。」
  (應該如閻浮車相應那樣使之被細說)
39.(5) Sāmaṇḍakasaṃyuttaṃ
SN.39.1. Sāmaṇḍakasuttaṃ
   330. Ekaṃ samayaṃ āyasmā sāriputto vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā tīre. Atha kho sāmaṇḍako paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sāmaṇḍako paribbājako āyasmantaṃ sāriputtaṃ etadavoca–
   “‘Nibbānaṃ, nibbānan’ti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, nibbānan”ti? “Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo– idaṃ vuccati nibbānan”ti. “Atthi panāvuso, maggo atthi paṭipadā, etassa nibbānassa sacchikiriyāyā”ti? “Atthi kho, āvuso, maggo atthi paṭipadā, etassa nibbānassa sacchikiriyāyā”ti.
   “Katamo panāvuso, maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyā”ti? “Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etassa nibbānassa sacchikiriyāya, seyyathidaṃ– sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etassa nibbānassa sacchikiriyāyā”ti. “Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa nibbānassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā”ti. Paṭhamaṃ.
  (Yathā jambukhādakasaṃyuttaṃ, tathā vitthāretabbaṃ).
漢巴經文比對(莊春江作):