經號:   
   (SN.38.1 更新)
38.(4)閻浮車相應
相應部38相應1經/涅槃的詢問經(閻浮車相應/處篇/弟子記說)(莊春江譯)[SA.490]
  有一次尊者舍利弗住在摩揭陀那拉葛村落。
  那時,遊行者閻浮車去見尊者舍利弗。抵達後,與尊者舍利弗一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的遊行者閻浮車對尊者舍利弗說這個:
  「舍利弗道友!被稱為『涅槃、涅槃』,道友!什麼是涅槃呢?」
  「道友!凡貪的滅盡、瞋的滅盡、癡的滅盡,這被稱為涅槃。」
  「道友!那麼,為了這涅槃的作證,有道、有道跡嗎?」
  「道友!為了這涅槃的作證,有道、有道跡。」
  「道友!那麼,為了這涅槃的作證,什麼是道?什麼是道跡?」
  「道友!為了這涅槃的作證,就是這八支聖道,即:正見、正志、正語、正業、正命、正方便、正念、正定。道友!為了這涅槃的作證,這是道,這是道跡。」
  「道友!為了這涅槃的作證,道是善的,道跡是善的,舍利弗道友!還有,對不放逸是足夠的。」
38.(4) Jambukhādakasaṃyuttaṃ
SN.38.1. Nibbānapañhāsuttaṃ
   314. Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake. Atha kho jambukhādako paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jambukhādako paribbājako āyasmantaṃ sāriputtaṃ etadavoca–
   “‘Nibbānaṃ, nibbānan’ti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, nibbānan”ti? “Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo– idaṃ vuccati nibbānan”ti. “Atthi panāvuso, maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyā”ti? “Atthi kho, āvuso, maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyā”ti. “Katamo panāvuso, maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyā”ti? “Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa nibbānassa sacchikiriyāya, seyyathidaṃ– sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā etassa nibbānassa sacchikiriyāyā”ti. “Bhaddako, āvuso, maggo bhaddikā paṭipadā etassa nibbānassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):