經號:   
   (SN.37.30 更新)
相應部37相應30經/驅逐經(婦女相應/處篇/如來記說)(莊春江譯)
  「比丘們!有這婦女的五力,哪五種?[姿]色力、財富力、親族力、兒子力、德行力。
  比丘們!婦女具備[姿]色力而無德行力者,他們就驅逐她、不使之住家中。比丘們!婦女具備[姿]色力、財富力而無德行力者,他們就驅逐她、不使之住家中。比丘們!婦女具備[姿]色力、財富力、親族力而無德行力者,他們就驅逐她、不使之住家中。比丘們!婦女具備[姿]色力、財富力、親族力、兒子力而無德行力者,他們就驅逐她、不使之住家中。
  比丘們!婦女具備德行力而無[姿]色力者,他們就使她住家中、不驅逐。比丘們!婦女具備德行力而無財富力者,他們就使她住家中、不驅逐。比丘們!婦女具備德行力而無親族力者,他們就使她住家中、不驅逐。比丘們!婦女具備德行力而無兒子力者,他們就使她住家中、不驅逐。
  比丘們!這些是婦女的五力。」
SN.37.30/(6) Nāsentisuttaṃ
   309. “Pañcimāni, bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca puttabalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca rūpabalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca bhogabalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca ñātibalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca puttabalena, vāsenteva naṃ, kule na nāsenti. Imāni kho, bhikkhave, pañca mātugāmassa balānī”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):