相應部36相應31經/精神的經(受相應/處篇/修多羅)(莊春江譯)[SA.483]
「
比丘們!有
肉體的喜,有
精神的喜,有
比精神更精神的喜;有肉體的樂,有精神的樂,有比精神更精神的樂;有肉體的
平靜,有精神的平靜,有比精神更精神的平靜;有肉體的解脫,有精神的解脫,有比精神更精神的解脫。
比丘們!而哪個是肉體的喜?比丘們!有這
五種欲,哪五種?能被眼識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色……(中略)能被身識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸
所觸,比丘們!這是五種欲。比丘們!凡
緣於這五種欲,喜生起,比丘們!這被稱為肉體的喜。
比丘們!而哪個是精神的喜?比丘們!這裡,比丘就從離諸欲後,從離諸不善法後,
進入後住於有尋、
有伺,
離而生喜、樂的初禪;從尋與伺的平息,
自身內的明淨,
心的專一性,進入後住於無尋、無伺,定而生喜、樂的第二禪,比丘們!這被稱為精神的喜。
比丘們!而哪個是比精神更精神的喜?比丘們!凡當漏已滅盡比丘觀察從貪解脫的心,觀察從瞋解脫的心,觀察從癡解脫的心時,喜生起,比丘們!這被稱為比精神更精神的喜。
比丘們!而哪個是肉體的樂?比丘們!有這五種欲,哪五種?能被眼識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色……(中略)能被身識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸所觸,比丘們!這是五種欲。比丘們!凡緣於這五種欲,樂、喜悅生起,比丘們!這被稱為肉體的樂。
比丘們!而哪個是精神的樂?比丘們!這裡,比丘就從離諸欲後,從離諸不善法後,進入後住於有尋、有伺,離而生喜、樂的初禪;從尋與伺的平息,自身內的明淨,心的專一性,進入後住於無尋、無伺,定而生喜、樂的第二禪;從喜的
褪去、住於
平靜、有念正知、以身體感受樂,進入後住於聖者們告知凡那個『平靜的、具念的、
安樂住的』第三禪,比丘們!這被稱為精神的樂。
比丘們!而哪個是比精神更精神的樂?比丘們!凡當漏已滅盡比丘觀察從貪解脫的心,觀察從瞋解脫的心,觀察從癡解脫的心時,樂、喜悅生起,比丘們!這被稱為比精神更精神的樂。
比丘們!而哪個是
肉體的平靜?比丘們!有這五種欲,哪五種?能被眼識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色……(中略)能被身識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸所觸,比丘們!這是五種欲,比丘們!凡緣於這五種欲,平靜生起,比丘們!這被稱為肉體的平靜。
比丘們!而哪個是精神的平靜?比丘們!這裡,比丘從樂的捨斷與從苦的捨斷,就在之前諸喜悅、憂的滅沒,進入後住於不苦不樂,
平靜、念遍純淨的第四禪,比丘們!這被稱為精神的平靜。
比丘們!而哪個是比精神更精神的平靜?比丘們!凡當漏已滅盡比丘觀察從貪解脫的心,觀察從瞋解脫的心,觀察從癡解脫的心時,平靜生起,比丘們!這被稱為比精神更精神的平靜。
比丘們!而哪個是肉體的解脫?
色關聯的解脫為肉體的解脫。
比丘們!而哪個是精神的解脫?無色關聯的解脫為精神的解脫。
比丘們!而哪個是比精神更精神的解脫?比丘們!凡當漏已滅盡比丘觀察從貪解脫的心,觀察從瞋解脫的心,觀察從癡解脫的心時,解脫生起,比丘們!這被稱為比精神更精神的解脫。」
一百零八法門品第三,其
攝頌:
「尸婆、一百零八、比丘,以前、智與比丘們,
沙門婆羅門三則,概要、精神的。」
受相應完成。
SN.36.31/(11) Nirāmisasuttaṃ
279. “Atthi bhikkhave, sāmisā pīti, atthi nirāmisā pīti, atthi nirāmisā nirāmisatarā pīti; atthi sāmisaṃ sukhaṃ, atthi nirāmisaṃ sukhaṃ, atthi nirāmisā nirāmisataraṃ sukhaṃ; atthi sāmisā upekkhā, atthi nirāmisā upekkhā, atthi nirāmisā nirāmisatarā upekkhā; atthi sāmiso vimokkho, atthi nirāmiso vimokkho, atthi nirāmisā nirāmisataro vimokkho. Katamā ca, bhikkhave, sāmisā pīti? Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā …pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yā kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati pīti, ayaṃ vuccati, bhikkhave, sāmisā pīti.
“Katamā ca, bhikkhave, nirāmisā pīti? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, nirāmisā pīti.
“Katamā ca, bhikkhave, nirāmisā nirāmisatarā pīti? Yā kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato, mohā cittaṃ vimuttaṃ paccavekkhato uppajjati pīti, ayaṃ vuccati, bhikkhave, nirāmisā nirāmisatarā pīti.
“Katamañca bhikkhave, sāmisaṃ sukhaṃ? Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā …pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati, bhikkhave, sāmisaṃ sukhaṃ.
“Katamañca bhikkhave, nirāmisaṃ sukhaṃ? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti– ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati, bhikkhave, nirāmisaṃ sukhaṃ.
“Katamañca, bhikkhave, nirāmisā nirāmisataraṃ sukhaṃ? Yaṃ kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato mohā cittaṃ vimuttaṃ paccavekkhato uppajjati sukhaṃ somanassaṃ, idaṃ vuccati, bhikkhave, nirāmisā nirāmisataraṃ sukhaṃ.
“Katamā ca, bhikkhave, sāmisā upekkhā? Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā …pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yā kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati upekkhā, ayaṃ vuccati, bhikkhave, sāmisā upekkhā.
“Katamā ca, bhikkhave, nirāmisā upekkhā? Idha, bhikkhave, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, nirāmisā upekkhā.
“Katamā ca, bhikkhave, nirāmisā nirāmisatarā upekkhā? Yā kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato, mohā cittaṃ vimuttaṃ paccavekkhato uppajjati upekkhā, ayaṃ vuccati, bhikkhave, nirāmisā nirāmisatarā upekkhā.
“Katamo ca, bhikkhave, sāmiso vimokkho? Rūpappaṭisaṃyutto vimokkho sāmiso vimokkho.
“Katamo ca, bhikkhave, nirāmiso vimokkho? Arūpappaṭisaṃyutto vimokkho nirāmiso vimokkho.
“Katamo ca, bhikkhave, nirāmisā nirāmisataro vimokkho? Yo kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato, mohā cittaṃ vimuttaṃ paccavekkhato uppajjati vimokkho, ayaṃ vuccati, bhikkhave, nirāmisā nirāmisataro vimokkho”ti. Ekādasamaṃ.
Aṭṭhasatapariyāyavaggo tatiyo.
Tassuddānaṃ–
Sīvaka-aṭṭhasataṃ bhikkhu, pubbe ñāṇañca bhikkhunā;
Samaṇabrāhmaṇā tīṇi, suddhikañca nirāmisanti.
Vedanāsaṃyuttaṃ samattaṃ.