經號:   
   (SN.36.26 更新)
相應部36相應26經/眾多比丘經(受相應/處篇/修多羅)(莊春江譯)[SA.478]
  那時,眾多比丘去見世尊。抵達後……(中略)在一旁坐下的那些比丘對世尊說這個:
  「大德!什麼是受?什麼是受?什麼是導向受集道跡?什麼是受?什麼是導向受滅道跡?什麼是受的樂味?什麼是過患?什麼是出離?」
  「比丘們!有這三受:樂受、苦受、不苦不樂受,比丘們!這些被稱為受。以觸集而有受集,渴愛是導向受集道跡。以觸滅……(中略)凡在受上意欲貪的調伏、意欲貪的捨斷,這是受的出離。」
SN.36.26/(6) Sambahulabhikkhusuttaṃ
   274. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā …pe… ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā? Katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇan”ti? “Tisso imā, bhikkhave, vedanā– sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā …pe… yo vedanāya chandarāgavinayo chandarāgappahānaṃ. Idaṃ vedanāya nissaraṇan”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):