經號:   
   (SN.36.24 更新)
相應部36相應24經/以前經(受相應/處篇/修多羅)(莊春江譯)[SA.475]
  「比丘們!當就在我正覺以前,還是未現正覺菩薩時想這個:『什麼是受?什麼是受?什麼是導向受集道跡?什麼是受?什麼是導向受滅道跡?什麼是受的樂味?什麼是過患?什麼是出離?』
  比丘們!那個我想這個:『有這三受:樂受、苦受、不苦不樂受,這些被稱為受。
  以觸集而有受集;渴愛是導向受集道跡。……(中略)
  凡在受上意欲貪的調伏、意欲貪的捨斷,這是受的出離。』」
SN.36.24/(4) Pubbasuttaṃ
   272. “Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi– ‘katamā nu kho vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇan’ti? Tassa mayhaṃ, bhikkhave, etadahosi– ‘tisso imā vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā …pe… yo vedanāya chandarāgavinayo chandarāgappahānaṃ. Idaṃ vedanāya nissaraṇan’”ti. Catutthaṃ.
漢巴經文比對(莊春江作):