經號:   
   (SN.36.22 更新)
相應部36相應22經/一百零八經(受相應/處篇/修多羅)(莊春江譯)
  「比丘們!我將為你們教導一百零八理趣法的教說你們要聽它!
  比丘們!而什麼是一百零八理趣法的教說呢?
  比丘們!二受因理趣(法門)被我說,三受因理趣也被我說,五受因理趣也被我說,六受因理趣也被我說,十八受因理趣也被我說,三十六受因理趣也被我說,一百零八受因理趣也被我說。
  比丘們!而什麼是二受呢?身的與心的,比丘們!這些被稱為二受。
  比丘們!而什麼是三受呢?樂受、苦受、不苦不樂受,比丘們!這些被稱為三受。
  比丘們!而什麼是五受呢?樂根、苦根、喜悅根、憂根、平靜根,比丘們!這些被稱為五受。
  比丘們!而什麼是六受呢?眼觸所生受……(中略)意觸所生受,比丘們!這些被稱為六受。
  比丘們!而什麼是十八受呢?六喜悅近伺察、六憂近伺察、六平靜近伺察,比丘們!這些被稱為十八受。
  比丘們!而什麼是三十六受呢?六依存於家的喜悅、六依存於離欲的喜悅、六依存於家的憂、六依存於離欲的憂、六依存於家的平靜、六依存於離欲的平靜,比丘們!這些被稱為三十六受。
  比丘們!而什麼是一百零八受呢?過去的三十六受、未來的三十六受、現在的三十六受,比丘們!這些被稱為一百零八受。比丘們!這是一百零八理趣法的教說。」
SN.36.22/(2) Aṭṭhasatasuttaṃ
   270. “Aṭṭhasatapariyāyaṃ vo, bhikkhave, dhammapariyāyaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, aṭṭhasatapariyāyo, dhammapariyāyo? Dvepi mayā, bhikkhave, vedanā vuttā pariyāyena; tissopi mayā vedanā vuttā pariyāyena; pañcapi mayā vedanā vuttā pariyāyena; chapi mayā vedanā vuttā pariyāyena; aṭṭhārasāpi mayā vedanā vuttā pariyāyena; chattiṃsāpi mayā vedanā vuttā pariyāyena; aṭṭhasatampi mayā vedanā vuttā pariyāyena. “Katamā ca, bhikkhave, dve vedanā? Kāyikā ca cetasikā ca– imā vuccanti, bhikkhave, dve vedanā. Katamā ca, bhikkhave, tisso vedanā? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā– imā vuccanti, bhikkhave, tisso vedanā. Katamā ca, bhikkhave, pañca vedanā? Sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ– imā vuccanti, bhikkhave, pañca vedanā. Katamā ca, bhikkhave, cha vedanā? Cakkhusamphassajā vedanā …pe… manosamphassajā vedanā– imā vuccanti, bhikkhave, cha vedanā. Katamā ca, bhikkhave, aṭṭhārasa vedanā? Cha somanassūpavicārā, cha domanassūpavicārā, cha upekkhūpavicārā – imā vuccanti, bhikkhave, aṭṭhārasa vedanā. Katamā ca, bhikkhave, chattiṃsa vedanā? Cha gehasitāni somanassāni, cha nekkhammasitāni somanassāni, cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehasitā upekkhā cha nekkhammasitā upekkhā – imā vuccanti, bhikkhave, chattiṃsa vedanā. Katamañca, bhikkhave, aṭṭhasataṃ vedanā? Atītā chattiṃsa vedanā, anāgatā chattiṃsa vedanā, paccuppannā chattiṃsa vedanā– imā vuccanti, bhikkhave, aṭṭhasataṃ vedanā. Ayaṃ, bhikkhave, aṭṭhasatapariyāyo dhammapariyāyo”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):