經號:   
   (SN.36.18 更新)
相應部36相應18經/眾多經第二(受相應/處篇/修多羅)(莊春江譯)
  那時,眾多比丘去見世尊。……(中略)世尊對在一旁坐下的那些比丘說這個:
  「比丘們!而什麼是受?什麼是受?什麼是受?什麼是導向受滅道跡?什麼是受的樂味?什麼是過患?什麼是出離?」
  「大德!我們的法以世尊為根本……。」……(中略)
  「比丘們!有這三受:樂受、苦受、不苦不樂受,比丘們!這些被稱為受。
  ……(中略)觸集……(中略)。」(應該依前經那樣使之被細說)
SN.36.18/(8) Dutiyasambahulasuttaṃ
   266. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu …pe… ekamantaṃ nisinnā kho te bhikkhū bhagavā etadavoca– “katamā nu kho, bhikkhave, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇan”ti? “Bhagavaṃmūlakā no, bhante, dhammā …pe…” “tisso imā, bhikkhave, vedanā– sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā– imā vuccanti, bhikkhave, vedanā …pe… phassasamudayā …pe…. (yathā purimasuttante, tathā vitthāretabbo.) Aṭṭhamaṃ.
漢巴經文比對(莊春江作):