SN.36.18/(8) Dutiyasambahulasuttaṃ
266. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu …pe… ekamantaṃ nisinnā kho te bhikkhū bhagavā etadavoca– “katamā nu kho, bhikkhave, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇan”ti? “Bhagavaṃmūlakā no, bhante, dhammā …pe…” “tisso imā, bhikkhave, vedanā– sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā– imā vuccanti, bhikkhave, vedanā …pe… phassasamudayā …pe…. (yathā purimasuttante, tathā vitthāretabbo.) Aṭṭhamaṃ.