經號:   
   (SN.36.16 更新)
相應部36相應16經/阿難經第二(受相應/處篇/修多羅)(莊春江譯)
  那時,尊者阿難去見世尊。抵達後,向世尊問訊後,在一旁坐下。世尊對在一旁坐下的尊者阿難說這個:
  「阿難!什麼是受?什麼是受?什麼是受?什麼是導向受滅道跡?什麼是受的樂味?什麼是過患?什麼是出離?」
  「大德!我們的法是世尊為根本的、世尊為導引的、世尊為依歸的,大德!就請世尊說明這個所說的義理,那就好了!聽聞世尊的[教說]後,比丘們將會憶持。」
  「阿難!那樣的話,你要聽!你要好好作意!我將說。」
  「是的,大德!」尊者阿難回答世尊。
  世尊說這個:
  「阿難!有這三受:樂受、苦受、不苦不樂受,阿難!這些被稱為受。
  ……(中略)觸集……對漏已滅盡比丘,貪被安息,瞋被安息,癡被安息。」
SN.36.16/(6) Dutiya-ānandasuttaṃ
   264. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca– “katamā nu kho, ānanda, vedanā, katamo vedanāsamudayo, katamo vedanānirodho katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇan”ti? “Bhagavaṃmūlakā no, bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā. Sādhu, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti. “Tena hi, ānanda, suṇohi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca– “tisso imā, ānanda, vedanā– sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā– imā vuccanti, ānanda, vedanā …pe… phassasamudayā …pe… khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):