經號:   
   (SN.36.13 更新)
相應部36相應13經/虛空經第二(受相應/處篇/修多羅)(莊春江譯)
  「比丘們!猶如在虛空中種種風吹:東風吹……(中略)強風也吹。同樣的,比丘們!在這身體中種種受生起:樂受生起,苦受也生起,不苦不樂受也生起。」
SN.36.13/(3) Dutiya-ākāsasuttaṃ
   261. “Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti. Puratthimāpi vātā vāyanti …pe… adhimattāpi vātā vāyanti. Evameva kho, bhikkhave, imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti, sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjatī”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):