經號:   
   (SN.36.12 更新)
相應部36相應12經/虛空經第一(受相應/處篇/修多羅)(莊春江譯)[SA.471]
  「比丘們!猶如在虛空中種種風吹:東風吹,西風也吹,北風也吹,南風也吹,有塵風也吹,無塵風也吹,冷風也吹,熱風也吹,微風也吹,強風也吹。同樣的,比丘們!在這身體中種種受生起:樂受生起,苦受也生起,不苦不樂受也生起。」
  「正如在虛空中,種種風個個吹起,
   東方的還有西方的,北方的又南方的。
   有塵的還有無塵的,有時冷的與熱的,
   強烈的與微的,個個風吹。
   像這樣就在這身體中,諸受生起,
   樂的苦的生起,以及凡不苦不樂的。
   但當熱心的比丘,不疏忽正知,
   從那裡那位賢智者,遍知一切受。
   他遍知受後,當生成為無者,
   住法者以身體的崩解,通曉吠陀者不來到稱呼。[SN.36.3]」
SN.36.12/(2) Paṭhama-ākāsasuttaṃ
   260. “Seyyathāpi, bhikkhave, ākāse vividhā vātā vāyanti. Puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyanti, sītāpi vātā vāyanti, uṇhāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti. Evameva kho, bhikkhave, imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti, sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjatī”ti.
   “Yathāpi vātā ākāse, vāyanti vividhā puthū;
   Puratthimā pacchimā cāpi, uttarā atha dakkhiṇā.
   “Sarajā arajā capi, sītā uṇhā ca ekadā;
   Adhimattā parittā ca, puthū vāyanti mālutā.
   “Tathevimasmiṃ kāyasmiṃ, samuppajjanti vedanā;
   Sukhadukkhasamuppatti, adukkhamasukhā ca yā.
   “Yato ca bhikkhu ātāpī, sampajaññaṃ na riñcati.
   Tato so vedanā sabbā, parijānāti paṇḍito.
   “So vedanā pariññāya, diṭṭhe dhamme anāsavo;
   Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):