經號:   
   (SN.36.4 更新)
相應部36相應4經/深淵經(受相應/處篇/修多羅)(莊春江譯)[SA.469]
  「比丘們!未聽聞的一般人說這個話:『在大海中有深淵。』比丘們!但那位未聽聞的一般人對這個不實的、不存在的說這樣的話:『在大海中有深淵。』
  比丘們!這是身體諸苦受的同義語,即:『深淵』。
  比丘們!當未聽聞的一般人被身體苦受接觸時,他憂愁、疲累、悲泣、搥胸地號哭,來到迷亂,比丘們!這被稱為:『未聽聞的一般人在深淵中未起來,以及未得到立足處。』
  比丘們!而當有聽聞的聖弟子被身體苦受接觸時,他既不憂愁,也不疲累、不悲泣、不搥胸地號哭,不來到迷亂,比丘們!這被稱為:『有聽聞的聖弟子在深淵中起來,以及得到立足處。』」
  「凡不忍受這個,諸已生起的苦受:
   身體奪命的,被那個接觸他顫抖。
   悲嘆、哭泣,少力的弱者,
   他在深淵中未起來,又也未得到立足處。
   但凡忍受這個,諸已生起的苦受:
   身體奪命的,被那個接觸他不發抖,
   他確實在深淵中起來,又也得到立足處。」
SN.36.4/(4) Pātālasuttaṃ
   252. “Assutavā bhikkhave, puthujjano yaṃ vācaṃ bhāsati– ‘atthi mahāsamudde pātālo’ti. Taṃ kho panetaṃ, bhikkhave, assutavā puthujjano asantaṃ avijjamānaṃ evaṃ vācaṃ bhāsati– ‘atthi mahāsamudde pātālo’ti. Sārīrikānaṃ kho etaṃ, bhikkhave, dukkhānaṃ vedanānaṃ adhivacanaṃ yadidaṃ ‘pātālo’ti. Assutavā, bhikkhave, puthujjano sārīrikāya dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati, bhikkhave, ‘assutavā puthujjano pātāle na paccuṭṭhāsi, gādhañca nājjhagā’. Sutavā ca kho, bhikkhave, ariyasāvako sārīrikāya dukkhāya vedanāya phuṭṭho samāno neva socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati, bhikkhave, ‘sutavā ariyasāvako pātāle paccuṭṭhāsi, gādhañca ajjhagā’”ti.
   “Yo etā nādhivāseti, uppannā vedanā dukhā;
   Sārīrikā pāṇaharā, yāhi phuṭṭho pavedhati.
   “Akkandati parodati, dubbalo appathāmako;
   Na so pātāle paccuṭṭhāsi, atho gādhampi nājjhagā.
   “Yo cetā adhivāseti, uppannā vedanā dukhā;
   Sārīrikā pāṇaharā, yāhi phuṭṭho na vedhati.
   Sa ve pātāle paccuṭṭhāsi, atho gādhampi ajjhagā”ti. Catutthaṃ.
漢巴經文比對(莊春江作):