經號:   
   (SN.36.3 更新)
相應部36相應3經/捨斷經(受相應/處篇/修多羅)(莊春江譯)[SA.468]
  「比丘們!有這三受,哪三個?樂受、苦受、不苦不樂受。
  比丘們!對樂受,貪煩惱潛在趨勢應該被捨斷,對苦受,嫌惡煩惱潛在趨勢應該被捨斷,對不苦不樂受,無明煩惱潛在趨勢應該被捨斷。
  比丘們!對比丘,當對樂受,貪煩惱潛在趨勢被捨斷;對苦受,嫌惡煩惱潛在趨勢被捨斷;對不苦不樂受,無明煩惱潛在趨勢被捨斷,比丘們!這被稱為:『比丘是無煩惱潛在趨勢者、正確看見者,他切斷渴愛,破壞結,從慢的完全止滅作苦的終結。』」
  「對感受樂時,不知道受者,
   他有貪煩惱潛在趨勢,是不見出離者。
   對感受苦時,不知道受者,
   他有嫌惡煩惱潛在趨勢,是不見出離者。
   寂靜的不苦不樂,被廣慧者教導,
   如果他還歡喜它,也不從苦被釋放。
   但當熱心的比丘,不疏忽正知,
   從那裡那位賢智者,遍知一切受。
   他遍知受後,當生成為無者,
   住法者以身體的崩解,通曉吠陀者不來到稱呼。[SN.36.12]」
SN.36.3/(3) Pahānasuttaṃ
   251. “Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhāya, bhikkhave, vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo. Yato kho, bhikkhave, bhikkhuno sukhāya vedanāya rāgānusayo pahīno hoti, dukkhāya vedanāya paṭighānusayo pahīno hoti, adukkhamasukhāya vedanāya avijjānusayo pahīno hoti, ayaṃ vuccati, bhikkhave, ‘bhikkhu niranusayo sammaddaso acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’”ti.
   “Sukhaṃ vedayamānassa, vedanaṃ appajānato;
   So rāgānusayo hoti, anissaraṇadassino.
   “Dukkhaṃ vedayamānassa, vedanaṃ appajānato;
   Paṭighānusayo hoti, anissaraṇadassino.
   “Adukkhamasukhaṃ santaṃ, bhūripaññena desitaṃ;
   Tañcāpi abhinandati, neva dukkhā pamuccati.
   “Yato ca bhikkhu ātāpī, sampajaññaṃ na riñcati;
   Tato so vedanā sabbā, parijānāti paṇḍito.
   “So vedanā pariññāya, diṭṭhe dhamme anāsavo;
   Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):