SN.36.2/(2) Sukhasuttaṃ
250. “Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā– imā kho, bhikkhave, tisso vedanāti.
“Sukhaṃ vā yadi vā dukkhaṃ, adukkhamasukhaṃ saha;
Ajjhattañca bahiddhā ca, yaṃ kiñci atthi veditaṃ.
“Etaṃ dukkhanti ñatvāna, mosadhammaṃ palokinaṃ;
Phussa phussa vayaṃ passaṃ, evaṃ tattha virajjatī”ti. Dutiyaṃ.