經號:   
   (SN.36.2 更新)
相應部36相應2經/樂經(受相應/處篇/修多羅)(莊春江譯)
  「比丘們!有這三受。哪三個?樂受、苦受、不苦不樂受。比丘們!這是三受。」
  「不論樂或苦,連同不苦不樂,
   自身內的與外部的,凡有任何被感受的。
   知道『這是苦的』,是虛假法、壞散的後,
   一再接觸後看見消散,這樣在那裡離染。」
SN.36.2/(2) Sukhasuttaṃ
   250. “Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā– imā kho, bhikkhave, tisso vedanāti.
   “Sukhaṃ vā yadi vā dukkhaṃ, adukkhamasukhaṃ saha;
   Ajjhattañca bahiddhā ca, yaṃ kiñci atthi veditaṃ.
   “Etaṃ dukkhanti ñatvāna, mosadhammaṃ palokinaṃ;
   Phussa phussa vayaṃ passaṃ, evaṃ tattha virajjatī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):