36.(2). Vedanāsaṃyuttaṃ
1. Sagāthāvaggo
SN.36.1/(1) Samādhisuttaṃ
249. “Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā– imā kho, bhikkhave, tisso vedanāti.
“Samāhito sampajāno, sato buddhassa sāvako;
Vedanā ca pajānāti, vedanānañca sambhavaṃ.
“Yattha cetā nirujjhanti, maggañca khayagāminaṃ;
Vedanānaṃ khayā bhikkhu, nicchāto parinibbuto”ti. Paṭhamaṃ.