經號:   
   (SN.36.1 更新)
36.(2).受相應
1.有偈品
相應部36相應1經/定經(受相應/處篇/修多羅)(莊春江譯)
  「比丘們!有這三受。哪三個?樂受、苦受、不苦不樂受。比丘們!這是三受。」
  「得定的、正知的,具念的佛弟子,
   知道諸受,與諸受的生成。
   這些被滅之處,與導向滅盡之道,
   比丘以受的滅盡,成為無飢渴者、般涅槃者。」[It.52]
36.(2). Vedanāsaṃyuttaṃ
1. Sagāthāvaggo
SN.36.1/(1) Samādhisuttaṃ
   249. “Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā– imā kho, bhikkhave, tisso vedanāti.
   “Samāhito sampajāno, sato buddhassa sāvako;
   Vedanā ca pajānāti, vedanānañca sambhavaṃ.
   “Yattha cetā nirujjhanti, maggañca khayagāminaṃ;
   Vedanānaṃ khayā bhikkhu, nicchāto parinibbuto”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):