經號:   
   (SN.35. 195-197 更新)
相應部35相應 195-197經/過去等外部無常經(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!過去、未來、現在諸色是無常的,諸聲音……諸氣味……諸味道……諸所觸……過去、未來、現在諸法是無常的……這樣看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』」
SN.35.195- 197/(28- 30) Bāhirātītādi-aniccasuttaṃ
   195-197. “Rūpā, bhikkhave, aniccā atītā anāgatā paccuppannā. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā aniccā atītā anāgatā paccuppannā. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti.
漢巴經文比對(莊春江作):