經號:   
   (SN.35. 183-185 更新)
相應部35相應 183-185經/外部-無我-意欲等經(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!凡是無我,在那裡意欲應該被你們捨斷、貪應該被捨斷、意欲貪應該被捨斷。比丘們!而什麼是無我?比丘們!諸色是無我,在那裡意欲應該被你們捨斷、貪應該被捨斷、意欲貪應該被捨斷;諸聲音……諸氣味……諸味道……諸所觸……諸法是無我,在那裡意欲應該被你們捨斷、貪應該被捨斷、意欲貪應該被捨斷。比丘們!凡是無我,在那裡意欲應該被你們捨斷、貪應該被捨斷、意欲貪應該被捨斷。」
SN.35.183- 185/(16- 18) Bāhirānattachandādisuttaṃ
   183-185. “Yo bhikkhave, anattā, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, bhikkhave, anattā? Rūpā, bhikkhave, anattā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo, bhikkhave, anattā tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.
漢巴經文比對(莊春江作):