經號:   
   (SN.35. 180-182 更新)
相應部35相應 180-182經/外部-苦-意欲等經(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!凡是苦的,在那裡意欲應該被你們捨斷、貪應該被捨斷、意欲貪應該被捨斷。比丘們!而什麼是苦的?比丘們!諸色是苦的,在那裡意欲應該被你們捨斷、貪應該被捨斷、意欲貪應該被捨斷;諸聲音……諸氣味……諸味道……諸所觸……諸法是苦的,在那裡意欲應該被你們捨斷、貪應該被捨斷、意欲貪應該被捨斷。比丘們!凡是苦的,在那裡意欲應該被你們捨斷、貪應該被捨斷、意欲貪應該被捨斷。」
SN.35.180- 182/(13- 15) Bāhiradukkhachandādisuttaṃ
   180-182. “Yaṃ, bhikkhave, dukkhaṃ, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Kiñca, bhikkhave, dukkhaṃ? Rūpā, bhikkhave, dukkhā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā dukkhā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yaṃ, bhikkhave, dukkhaṃ, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.
漢巴經文比對(莊春江作):