經號:   
   (SN.35.169 更新)
相應部35相應169經/自身內-無常-貪經(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!凡是無常的,在那裡貪應該被你們捨斷。比丘們!而什麼是無常的?比丘們!眼是無常的,在那裡貪應該被你們捨斷……(中略)舌是無常的,在那裡貪應該被你們捨斷……(中略)意是無常的,在那裡貪應該被你們捨斷,比丘們!凡是無常的,在那裡貪應該被你們捨斷。」
SN.35.169/(2) Ajjhatta-aniccarāgasuttaṃ
   169. “Yaṃ bhikkhave, aniccaṃ, tatra vo rāgo pahātabbo. Kiñca, bhikkhave, aniccaṃ? Cakkhu, bhikkhave, aniccaṃ; tatra vo rāgo pahātabbo …pe… jivhā aniccā; tatra vo rāgo pahātabbo …pe… mano anicco; tatra vo rāgo pahātabbo. Yaṃ, bhikkhave, aniccaṃ, tatra vo rāgo pahātabbo”ti.
漢巴經文比對(莊春江作):