經號:   
   (SN.35.168 更新)
17.六十中略品
相應部35相應168經/自身內-無常-意欲經(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!凡是無常的,在那裡意欲應該被你們捨斷。比丘們!而什麼是無常的?比丘們!眼是無常的,在那裡意欲應該被你們捨斷……(中略)舌是無常的,在那裡意欲應該被你們捨斷……(中略)意是無常的,在那裡意欲應該被你們捨斷,比丘們!凡是無常的,在那裡意欲應該被你們捨斷。」
17. Saṭṭhipeyyālavaggo
SN.35.168/(1) Ajjhatta-aniccachandasuttaṃ
   168. “Yaṃ bhikkhave, aniccaṃ, tatra vo chando pahātabbo. Kiñca, bhikkhave, aniccaṃ? Cakkhu bhikkhave, aniccaṃ; tatra vo chando pahātabbo …pe… jivhā aniccā; tatra vo chando pahātabbo …pe… mano anicco; tatra vo chando pahātabbo. Yaṃ, bhikkhave, aniccaṃ, tatra vo chando pahātabbo”ti.
漢巴經文比對(莊春江作):