SN.35.161/(6) Jīvakambavanapaṭisallānasuttaṃ
161. Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi …pe… “paṭisallāne, bhikkhave, yogamāpajjatha. Paṭisallīnassa, bhikkhave, bhikkhuno yathābhūtaṃ okkhāyati. Kiñca yathābhūtaṃ okkhāyati? Cakkhuṃ aniccanti yathābhūtaṃ okkhāyati, rūpā aniccāti yathābhūtaṃ okkhāyati, cakkhuviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati …pe… mano aniccoti yathābhūtaṃ okkhāyati, dhammā… manoviññāṇaṃ… manosamphasso… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati. Paṭisallāne bhikkhave, yogamāpajjatha. Paṭisallīnassa, bhikkhave, bhikkhuno yathābhūtaṃ okkhāyatī”ti. Chaṭṭhaṃ.