經號:   
   (SN.35.161 更新)
相應部35相應161經/耆婆的芒果園獨坐(處相應/處篇/修多羅)(莊春江譯)
  有一次世尊住在王舍城耆婆的芒果園。
  在那裡,世尊召喚比丘們:……(中略)。
  「比丘們!你們要著手努力於獨坐,比丘們!獨坐的比丘如實明瞭。如實明瞭什麼呢?
  如實明瞭『眼是無常的』,如實明瞭『諸色是無常的』,如實明瞭『眼識是無常的』,如實明瞭『眼觸是無常的』,如實明瞭『又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,那也是無常的』。……(中略)如實明瞭『意是無常的』,如實明瞭『諸法是無常的』……意識……意觸……如實明瞭『又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,那也是無常的』。
  比丘們!你們要著手努力於獨坐,比丘們!獨坐的比丘如實明瞭。」
SN.35.161/(6) Jīvakambavanapaṭisallānasuttaṃ
   161. Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi …pe… “paṭisallāne, bhikkhave, yogamāpajjatha. Paṭisallīnassa, bhikkhave, bhikkhuno yathābhūtaṃ okkhāyati. Kiñca yathābhūtaṃ okkhāyati? Cakkhuṃ aniccanti yathābhūtaṃ okkhāyati, rūpā aniccāti yathābhūtaṃ okkhāyati, cakkhuviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati …pe… mano aniccoti yathābhūtaṃ okkhāyati, dhammā… manoviññāṇaṃ… manosamphasso… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati. Paṭisallāne bhikkhave, yogamāpajjatha. Paṭisallīnassa, bhikkhave, bhikkhuno yathābhūtaṃ okkhāyatī”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):