SN.35.160/(5) Jīvakambavanasamādhisuttaṃ
160. Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti …pe… “samādhiṃ, bhikkhave, bhāvetha. Samāhitassa, bhikkhave bhikkhuno yathābhūtaṃ okkhāyati. Kiñca yathābhūtaṃ okkhāyati? Cakkhuṃ aniccanti yathābhūtaṃ okkhāyati, rūpā aniccāti yathābhūtaṃ okkhāyati, cakkhuviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati …pe… jivhā aniccāti yathābhūtaṃ okkhāyati …pe… mano aniccoti yathābhūtaṃ okkhāyati, dhammā aniccāti yathābhūtaṃ okkhāyati …pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati. Samādhiṃ, bhikkhave, bhāvetha. Samāhitassa, bhikkhave, bhikkhuno yathābhūtaṃ okkhāyatī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):
「如實知顯現(SA.206);如實顯現(SA.207,SA.367,SA.368)」,南傳作「如實知道」(yathābhūtaṃ pajānāti),菩提比丘長老英譯為「如他們真實地理解事情」(understands things as they really are),SN.35.160也作「如實明瞭」(yathābhūtaṃ okkhāyati),菩提比丘長老英譯為「如他們真實的對他變得明顯」(become manifest to him as they really are)。