經號:   
   (SN.35.160 更新)
相應部35相應160經/耆婆的芒果園定經(處相應/處篇/修多羅)(莊春江譯)
  有一次世尊住在王舍城耆婆的芒果園。
  在那裡,世尊召喚比丘們:「比丘們!」……(中略)。
  「比丘們!你們要修習,比丘們!得定的比丘如實明瞭。如實明瞭什麼呢?
  如實明瞭『眼是無常的』,如實明瞭『諸色是無常的』,如實明瞭『眼識是無常的』,如實明瞭『眼觸是無常的』,如實明瞭『又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,那也是無常的』。……(中略)如實明瞭『舌是無常的』……(中略)如實明瞭『意是無常的』,如實明瞭『諸法是無常的』……(中略)如實明瞭『又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,那也是無常的』。
  比丘們!你們要修習定,比丘們!得定的比丘如實明瞭。」
SN.35.160/(5) Jīvakambavanasamādhisuttaṃ
   160. Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti …pe… “samādhiṃ, bhikkhave, bhāvetha. Samāhitassa, bhikkhave bhikkhuno yathābhūtaṃ okkhāyati. Kiñca yathābhūtaṃ okkhāyati? Cakkhuṃ aniccanti yathābhūtaṃ okkhāyati, rūpā aniccāti yathābhūtaṃ okkhāyati, cakkhuviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati …pe… jivhā aniccāti yathābhūtaṃ okkhāyati …pe… mano aniccoti yathābhūtaṃ okkhāyati, dhammā aniccāti yathābhūtaṃ okkhāyati …pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati. Samādhiṃ, bhikkhave, bhāvetha. Samāhitassa, bhikkhave, bhikkhuno yathābhūtaṃ okkhāyatī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):
  「如實知顯現(SA.206);如實顯現(SA.207,SA.367,SA.368)」,南傳作「如實知道」(yathābhūtaṃ pajānāti),菩提比丘長老英譯為「如他們真實地理解事情」(understands things as they really are),SN.35.160也作「如實明瞭」(yathābhūtaṃ okkhāyati),菩提比丘長老英譯為「如他們真實的對他變得明顯」(become manifest to him as they really are)。