經號:   
   (SN.35.159 更新)
相應部35相應159經/自身外無常之歡喜的滅盡經(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!你們要如理作意諸色,你們要如實察覺色的無常性。比丘們!當比丘如理作意諸色、如實察覺色的無常性時,在色上,從歡喜的滅盡有貪的滅盡;從貪的滅盡有歡喜的滅盡。從歡喜、貪的滅盡被稱為『心善解脫』[SN.22.52:心被解脫,被稱為『善解脫』]。
  諸聲音……諸氣味……諸味道……諸所觸……比丘們!你們要如理作意諸法,你們要如實察覺法的無常性。比丘們!當比丘如理作意法,如實察覺法的無常性時,在法上厭,從歡喜的滅盡有貪的滅盡;從貪的滅盡有歡喜的滅盡。從歡喜、貪的滅盡被稱為『心善解脫』。」
SN.35.159/(4) Bāhira-aniccanandikkhayasuttaṃ
   159. “Rūpe, bhikkhave, yoniso manasi karotha; rūpāniccatañca yathābhūtaṃ samanupassatha. Rūpe, bhikkhave, bhikkhu yoniso manasikaronto, rūpāniccatañca yathābhūtaṃ samanupassanto rūpesupi nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ suvimuttanti vuccati. Sadde… gandhe… rase… phoṭṭhabbe… dhamme, bhikkhave, yoniso manasi karotha; dhammāniccatañca yathābhūtaṃ samanupassatha. Dhamme, bhikkhave, bhikkhu yoniso manasikaronto, dhammāniccatañca yathābhūtaṃ samanupassanto dhammesupi nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo Nandirāgakkhayā cittaṃ suvimuttanti vuccatī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):