16.歡喜的滅盡品
相應部35相應156經/自身內之歡喜的滅盡經(處相應/處篇/修多羅)(莊春江譯)[SA.188]
「
比丘們!比丘看『無常的眼』只是無常的,那是他的正見。正確看見者
厭,從歡喜的
滅盡有貪的滅盡;從貪的滅盡有歡喜的滅盡。從歡喜、貪的滅盡被稱為『心
善解脫』[SN.22.51:心被解脫,被稱為『善解脫』]……(中略)比丘們!比丘看『無常的舌』只是無常的,那是他的正見。正確看見者厭,從歡喜的滅盡有貪的滅盡;從貪的滅盡……(中略)被稱為『心善解脫。』……(中略)比丘們!比丘看『無常的意』只是無常的:那是他的正見。正確看見者厭,從歡喜的滅盡有貪的滅盡;從貪的滅盡有歡喜的滅盡。從歡喜、貪的滅盡被稱為『心善解脫』。」
16. Nandikkhayavaggo
SN.35.156/(1) Ajjhattanandikkhayasuttaṃ
156. “Aniccaṃyeva bhikkhave, bhikkhu cakkhuṃ aniccanti passati, sāssa hoti sammādiṭṭhi Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ suvimuttanti vuccati …pe… aniccaṃyeva, bhikkhave, bhikkhu jivhaṃ aniccanti passati, sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā …pe… cittaṃ suvimuttanti vuccati …pe… aniccaṃyeva, bhikkhave, bhikkhu manaṃ aniccanti passati, sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ suvimuttanti vuccatī”ti. Paṭhamaṃ.