經號:   
   (SN.35.152 更新)
相應部35相應152經/為了什麼目的梵行經(處相應/處篇/修多羅)(莊春江譯)[SA.50]
  「比丘們!如果其他外道遊行者們這麼問你們:『道友們!為了什麼目的在沙門喬達摩處梵行被住?』
  比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者:『道友們!為了苦的遍知世尊處梵行被住。』
  比丘們!如果其他外道遊行者們再這麼問你們:『道友們!那麼,為了遍知哪個苦在沙門喬達摩處梵行被住呢?』
  比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者:『道友們!為了遍知眼是苦的在世尊處梵行被住;為了遍知諸色是苦的在世尊處梵行被住;為了遍知眼識是苦的在世尊處梵行被住;為了遍知眼觸是苦的在世尊處梵行被住;又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,為了遍知那也是苦的時,在世尊處梵行被住……(中略)舌是苦的……;為了遍知意是苦的在世尊處梵行被住……(中略);為了遍知又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂那也是苦的在世尊處梵行被住。
  道友們!這是苦,為了它的遍知在世尊處梵行被住。』
  比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者。」[≃SN.35.81]
SN.35.152/(7) Kimatthiyabrahmacariyasuttaṃ
   152. “Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ– ‘kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī’ti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha– ‘dukkhassa kho, āvuso, pariññāya bhagavati brahmacariyaṃ vussatī’ti. Sace pana vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ– ‘katamaṃ panāvuso, dukkhaṃ, yassa pariññāya samaṇe gotame brahmacariyaṃ vussatī’ti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha–
   “Cakkhu kho, āvuso, dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati. Rūpā dukkhā tesaṃ pariññāya bhagavati brahmacariyaṃ vussati. Cakkhuviññāṇaṃ dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati. Cakkhusamphasso dukkho; tassa pariññāya bhagavati brahmacariyaṃ vussati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati …pe… jivhā dukkhā… mano dukkho; tassa pariññāya bhagavati brahmacariyaṃ vussati …pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati. Idaṃ kho, āvuso dukkhaṃ; yassa pariññāya bhagavati brahmacariyaṃ vussatī’ti. Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā”ti. Sattamaṃ.
漢巴經文比對(莊春江作):