經號:   
   (SN.35.149 更新)
相應部35相應149經/無我-有益涅槃經(處相應/處篇/修多羅)(莊春江譯)[SA.220]
  「比丘們!我將為你們教導有益涅槃道跡,你們要聽它!……(中略)。
  比丘們!而哪個是那個有益涅槃道跡?
  比丘們!這裡,比丘看『眼是無我。』看『諸色是無我。』看『眼識是無我。』看『眼觸是無我。』看『又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂那也是無我。』
  ……(中略)看『意是無我。』看『諸法是無我。』看『意識是無我。』看『意觸是無我。』看『又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂那也是無我。』
  比丘們!這是那個有益涅槃道跡。」
SN.35.149/(4) Anattanibbānasappāyasuttaṃ
   149. “Nibbānasappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi. Taṃ suṇātha …pe… katamā ca sā, bhikkhave, nibbānasappāyā paṭipadā? Idha, bhikkhave, bhikkhu cakkhuṃ anattāti passati, rūpā anattāti passati, cakkhuviññāṇaṃ anattāti passati, cakkhusamphasso anattāti passati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati …pe… mano anattāti passati, dhammā anattāti passati, manoviññāṇaṃ anattāti passati, manosamphasso anattāti passati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati. Ayaṃ kho sā, bhikkhave, nibbānasappāyā paṭipadā”ti. Catutthaṃ.
漢巴經文比對(莊春江作):