15.新與舊品
相應部35相應146經/業滅經(處相應/處篇/修多羅)(莊春江譯)
「
比丘們!我將教導新舊業、業滅,以及導向業
滅道跡,你們要聽它!你們
要好好作意!我將說了。
比丘們!而什麼是舊業呢?比丘們!眼是被造作的、
被思惟的舊業,應該被看作能被感受的[依處]。……(中略)舌是被造作的、被思惟的舊業,應該被看作能被感受的。……(中略)意是被造作的、被思惟的舊業,應該被看作能被感受的,比丘們!這被稱為舊業。
比丘們!而什麼是新業呢?比丘們!凡現在以身、語、意做業,比丘們!這被稱為新業。
比丘們!而什麼是業滅呢?比丘們!凡以身業、語業、意業的滅觸達解脫,比丘們!這被稱為業滅。
比丘們!而什麼是導向業滅道跡呢?就是這
八支聖道,即:正見、正志、正語、正業、正命、正精進、正念、正定,比丘們!這被稱為導向業滅道跡。
比丘們!像這樣,舊業被我教導,新業被教導,業滅被教導,導向業滅道跡被教導。比丘們!凡
出自憐愍應該被老師、利益者、憐愍者為了弟子作的,那個被我為你們做了。比丘們!有這些樹下、這些空屋,比丘們!你們要修禪,不要放逸,不要以後成為後悔者,這是我們為你們的教誡。」
15. Navapurāṇavaggo
SN.35.146/(1) Kammanirodhasuttaṃ
146. “Navapurāṇāni bhikkhave, kammāni desessāmi kammanirodhaṃ kammanirodhagāminiñca paṭipadaṃ. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmīti. Katamañca, bhikkhave, purāṇakammaṃ? Cakkhu, bhikkhave, purāṇakammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedaniyaṃ daṭṭhabbaṃ …pe… jivhā purāṇakammā abhisaṅkhatā abhisañcetayitā vedaniyā daṭṭhabbā …pe… mano purāṇakammo abhisaṅkhato abhisañcetayito vedaniyo daṭṭhabbo. Idaṃ vuccati, bhikkhave, purāṇakammaṃ. Katamañca, bhikkhave, navakammaṃ? Yaṃ kho, bhikkhave, etarahi kammaṃ karoti kāyena vācāya manasā, idaṃ vuccati, bhikkhave, navakammaṃ. Katamo ca, bhikkhave, kammanirodho? Yo kho, bhikkhave, kāyakammavacīkammamanokammassa nirodhā vimuttiṃ phusati, ayaṃ vuccati, bhikkhave, kammanirodho. Katamā ca, bhikkhave, kammanirodhagāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati, sammāsamādhi– ayaṃ vuccati, bhikkhave, kammanirodhagāminī paṭipadā. Iti kho, bhikkhave, desitaṃ mayā purāṇakammaṃ, desitaṃ navakammaṃ, desito kammanirodho, desitā kammanirodhagāminī paṭipadā. Yaṃ kho, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchāvippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī”ti. Paṭhamaṃ.