經號:   
   (SN.35.138 更新)
相應部35相應138經/非你們的經第一(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!凡非你們的,你們要捨斷它!它被捨斷,對你們將有利益、安樂。比丘們!而什麼是非你們的?
  比丘們!眼非你們的,你們要捨斷它!它被捨斷,對你們將有利益、安樂。
  ……(中略)舌非你們的,你們要捨斷它!它被捨斷,對你們將有利益、安樂。……(中略)意非你們的,你們要捨斷它!它被捨斷,對你們將有利益、安樂。
  比丘們!猶如凡在這祇樹林中的草、薪木、枝條、樹葉,[某]人帶走它,或燃燒,或如需要做,是否你們這麼想:『[某]人帶走我們,或燃燒,或如需要做。』呢?」
  「大德!這確實不是,那是什麼原因?大德!因為對我們這不是自己,或自己的。」
  「同樣的,比丘們!眼非你們的,你們要捨斷它!它被捨斷,對你們將有利益、安樂。……(中略)舌非你們的,你們要捨斷它!它被捨斷,對你們將有利益、安樂。……(中略)意非你們的,你們要捨斷它!它被捨斷,對你們將有利益、安樂。」[SN.35.101]
SN.35.138/(5) Paṭhamanatumhākaṃsuttaṃ
   138. “Yaṃ, bhikkhave, na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Cakkhu, bhikkhave, na tumhākaṃ; taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati …pe… jivhā na tumhākaṃ taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati …pe… mano na tumhākaṃ; taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa– ‘amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī’”ti? “No hetaṃ, bhante”. “Taṃ kissa hetu”? “Na hi no etaṃ, bhante, attā vā attaniyaṃ vā”ti. “Evameva kho, bhikkhave, cakkhu na tumhākaṃ; taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati …pe… jivhā na tumhākaṃ; taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati …pe… mano na tumhākaṃ taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissatī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):