經號:   
   (SN.35.134 更新)
14.天臂品
相應部35相應134經/天臂經(處相應/處篇/修多羅)(莊春江譯)[SA.212]
  有一次世尊住在釋迦族中,名叫天臂的釋迦族城鎮。
  在那裡,世尊召喚比丘們:
  「比丘們!我不說:『對所有比丘,在六觸處上都有以不放逸應該被作的。』比丘們!而且,我也不說:『對所有比丘,在六觸處上都沒有以不放逸應該被作的。』
  比丘們!凡那些漏已滅盡的、已完成的、應該被作的已作的、負擔已卸的、自己的利益已達成有之結已遍滅盡的、以究竟智解脫的阿羅漢比丘,比丘們!我說:『對那些比丘,在六觸處上沒有以不放逸應該被作的。』那是什麼原因?對他們,以不放逸已作,他們不可能放逸。
  比丘們!但凡那些心意未達成、住於希求著無上軛安穩有學比丘,比丘們!我說:『對那些比丘,在六觸處上有以不放逸應該被作的。』那是什麼原因?比丘們!有能被眼識知,悅意及不悅意的諸色,他們一再接觸那些後心不持續遍取,從心的不遍取,活力已被發動成為不退縮的,念已現起成為不忘失的,身已寧靜成為無激情的,已得定成為心一境的,比丘們!當考慮這不放逸結果時,我說:『對那些比丘,在六觸處上有以不放逸應該被作的。』……(中略)比丘們!有能被意識知,悅意及不悅意的諸法,他們一再接觸那些後心不持續遍取,從心的不遍取,活力已被發動成為不退縮的,念已現起成為不忘失的,身已寧靜成為無激情的,心一境性成為得定的,比丘們!當考慮這不放逸結果時,我說:『對那些比丘,在六觸處上有以不放逸應該被作的。』」
14. Devadahavaggo
SN.35.134/(1) Devadahasuttaṃ
   134. Ekaṃ samayaṃ bhagavā sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi– “nāhaṃ, bhikkhave, sabbesaṃyeva bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi, na ca panāhaṃ, bhikkhave, sabbesaṃyeva bhikkhūnaṃ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi. Ye te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, tesāhaṃ, bhikkhave, bhikkhūnaṃ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi. Taṃ kissa hetu? Kataṃ tesaṃ appamādena, abhabbā te pamajjituṃ. Ye ca kho te, bhikkhave, bhikkhū sekkhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tesāhaṃ, bhikkhave, bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi. Taṃ kissa hetu? Santi, bhikkhave, cakkhuviññeyyā rūpā manoramāpi, amanoramāpi. Tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Imaṃ khvāhaṃ, bhikkhave, appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi …pe… santi, bhikkhave, manoviññeyyā dhammā manoramāpi amanoramāpi. Tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Imaṃ khvāhaṃ, bhikkhave, appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):