經號:   
   (SN.35.124 更新)
13.屋主品
相應部35相應124經/毘舍離經(處相應/處篇/修多羅)(莊春江譯)[SA.237]
  有一次世尊住在毘舍離大林重閣講堂。
  那時,毘舍離人屋主郁伽去見世尊。抵達後,在一旁坐下。在一旁坐下的毘舍離人屋主郁伽對世尊說這個:
  「大德!什麼因、什麼,以那個,這裡一些眾生當生證涅槃呢?大德!而什麼因、什麼緣,以那個,這裡一些眾生當生證涅槃呢?」
  「屋主!有能被眼識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,如果比丘歡喜、歡迎、持續固持那個,對那位歡喜、歡迎、持續固持那個者來說識是依止那個的、執取那個的。屋主!有執取的比丘不證涅槃。
  ……(中略)屋主!有能被舌識知……的諸味道……(中略)屋主!有能被意識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸法,如果比丘歡喜、歡迎、持續固持那個,對那位歡喜、歡迎、持續固持那個者來說識是依止那個的、執取那個的。屋主!有執取的比丘不證涅槃。屋主!這是因、這是緣,這裡一些眾生當生不證涅槃。
  屋主!有能被眼識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,如果比丘不歡喜、不歡迎、不持續固持那個,對那位不歡喜、不歡迎、不固持那個者來說識是不依止那個的、不執取那個的。屋主!無執取的比丘證涅槃。
  ……(中略)屋主!有能被舌識知……的諸味道……(中略)屋主!有能被意識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸法,如果比丘不歡喜、不歡迎、不持續固持那個,對那位不歡喜、不歡迎、不固持那個者來說識是不依止那個的、不執取那個的。屋主!無執取的比丘證涅槃。屋主!這是因、這是緣,這裡一些眾生當生證涅槃。」[≃SN.35.118, 119, SN.35.125-126, 128, 131]
13. Gahapativaggo
SN.35.124/(1). Vesālīsuttaṃ
   124. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho uggo gahapati vesāliko yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggo gahapati vesāliko bhagavantaṃ etadavoca– “ko nu kho, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī”ti?
   “Santi kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Sa-upādāno, gahapati, bhikkhu no parinibbāyati …pe… santi kho, gahapati, jivhāviññeyyā rasā …pe… santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Sa-upādāno, gahapati, bhikkhu no parinibbāyati. Ayaṃ kho, gahapati, hetu, ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti.
   “Santi ca kho, gahapati, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti, na tadupādānaṃ. Anupādāno, gahapati, bhikkhu parinibbāyati …pe… santi kho, gahapati, jivhāviññeyyā rasā …pe… santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato. Na tannissitaṃ viññāṇaṃ hoti, na tadupādānaṃ. Anupādāno gahapati, bhikkhu parinibbāyati. Ayaṃ kho, gahapati, hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):