經號:   
   (SN.35.114 更新)
12.世間與欲的種類品
相應部35相應114經/魔網經第一(處相應/處篇/修多羅)(莊春江譯)[SA.243]
  「比丘們!有能被眼識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,如果比丘歡喜、歡迎、持續固持那個,比丘們!這被稱為進入魔的住處的、進入魔的控制的、被魔捕網緊綁的比丘,他被魔繫縛繫縛、被波旬為所欲為。……(中略)比丘們!有能被舌識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸味道,如果比丘歡喜、歡迎、持續固持那個,比丘們!這被稱為進入魔的住處的、進入魔的控制的、被魔捕網緊綁的比丘,他被魔繫縛繫縛、被波旬為所欲為。……(中略)比丘們!有能被意識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸法,如果比丘歡喜、歡迎、持續固持那個,比丘們!這被稱為進入魔的住處的、進入魔的控制的、被魔捕網緊綁的比丘,他被魔繫縛繫縛、被波旬為所欲為。
  比丘們!而有能被眼識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,如果比丘不歡喜、不歡迎、不持續固持那個,比丘們!這被稱為不進入魔的住處的、不進入魔的控制的、被魔捕網鬆開的比丘,他被魔繫縛釋放、不被波旬為所欲為。……(中略)比丘們!有能被舌識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸味道,如果比丘不歡喜、不歡迎、不持續固持那個,比丘們!這被稱為不進入魔的住處的、不進入魔的控制的、被魔捕網鬆開的比丘,他被魔繫縛釋放、不被波旬為所欲為。……(中略)比丘們!有能被意識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸法,如果比丘不歡喜、不歡迎、不持續固持那個,比丘們!這被稱為不進入魔的住處的、不進入魔的控制的、被魔捕網鬆開的比丘,他被魔繫縛釋放、不被波旬為所欲為。」
12. Lokakāmaguṇavaggo
SN.35.114/(1). Paṭhamamārapāsasuttaṃ
   114. “Santi bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce, bhikkhu, abhinandati abhivadati ajjhosāya tiṭṭhati– ayaṃ vuccati, bhikkhave, bhikkhu āvāsagato mārassa, mārassa vasaṃ gato, paṭimukkassa mārapāso. Baddho so mārabandhanena yathākāmakaraṇīyo pāpimato …pe….
   “Santi, bhikkhave, jivhāviññeyyā rasā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati– ayaṃ vuccati, bhikkhave, bhikkhu āvāsagato mārassa, mārassa vasaṃ gato, paṭimukkassa mārapāso. Baddho so mārabandhanena …pe….
   “Santi bhikkhave, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati– ayaṃ vuccati, bhikkhave, bhikkhu āvāsagato mārassa, mārassa vasaṃ gato, paṭimukkassa mārapāso. Baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.
   “Santi ca kho, bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati– ayaṃ vuccati, bhikkhave bhikkhu nāvāsagato mārassa, na mārassa vasaṃ gato, ummukkassa mārapāso. Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato …pe….
   “Santi, bhikkhave, jivhāviññeyyā rasā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati– ayaṃ vuccati, bhikkhave, bhikkhu nāvāsagato mārassa, na mārassa vasaṃ gato, ummukkassa mārapāso. Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato …pe….
   “Santi, bhikkhave, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati– ayaṃ vuccati, bhikkhave, bhikkhu nāvāsagato mārassa, na mārassa vasaṃ gato, ummukkassa mārapāso. Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):