經號:   
   (SN.35.106 更新)
相應部35相應106經/苦的集起經(處相應/處篇/修多羅)(莊春江譯)[SA.218]
  「比丘們!我將教導苦的集起與滅沒,你們要聽它!
  比丘們!而什麼是苦的集起?緣於眼與諸色眼識生起,三者的會合有觸,以觸為緣有受(而受存在),以受為緣有渴愛,這是苦的集起。……(中略)
  緣於舌與諸味道後舌識生起,三者的會合有觸,以觸為緣有受,以受為緣有渴愛,這是苦的集起。……(中略)緣於意與諸法生起意識,三者的會合為觸,以觸為緣有受,以受為緣有渴愛,這是苦的集起。
  比丘們!而什麼是苦的滅沒?緣於眼與諸色眼識生起,三者的會合有觸,以觸為緣有受,以受為緣有渴愛,就以那個渴愛的無餘褪去與滅有取(而取滅存在),以取滅有有滅,以有滅有生滅,以生滅而老、死、愁、悲、苦、憂、絕望被滅,這樣是這整個苦蘊的滅,這是苦的滅沒。……(中略)
  緣於舌與諸味道後舌識生起……(中略)緣於意與諸法生起意識,三者的會合為觸,以觸為緣有受,以受為緣有渴愛,就以那個渴愛的無餘褪去與滅有取滅,以取滅有有滅,以有滅有生滅,以生滅而老、死、愁、悲、苦、憂、絕望被滅,這樣是這整個苦蘊的滅,比丘們!這是苦的滅沒。」[SN.12.43]
SN.35.106/(3). Dukkhasamudayasuttaṃ
   106. “Dukkhassa bhikkhave, samudayañca atthaṅgamañca desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, dukkhassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Ayaṃ dukkhassa samudayo …pe… jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Ayaṃ dukkhassa samudayo …pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Ayaṃ kho, bhikkhave, dukkhassa samudayo.
   “Katamo ca, bhikkhave, dukkhassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ dukkhassa atthaṅgamo …pe… jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ …pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, dukkhassa atthaṅgamo”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):