經號:   
   (SN.35.105 更新)
相應部35相應105經/執取經(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!在有什麼時,執取什麼後,自身內的樂、苦生起呢?」
  「大德!我們的法是世尊為根本的……(中略)。」
  「比丘們!當有眼時,執取眼後,自身內的樂、苦生起。
  ……(中略)當有意時,執取意後,自身內的樂、苦生起。
  比丘們!你們怎麼想它:眼是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「而凡為無常、苦、變易法,不執取它後,自身內的樂、苦會生起嗎?」
  「大德!這確實不是。」……(中略)。
  「舌是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「而凡為無常、苦、變易法,不執取它後,自身內的樂、苦會生起嗎?」
  「大德!這確實不是。」……(中略)。
  「意是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「而凡為無常、苦、變易法,不執取它後,自身內的樂、苦會生起嗎?」
  「大德!這確實不是。」
  「比丘們!這樣看的有聽聞的聖弟子在眼上……(中略)在意上厭。厭者離染,從離貪被解脫,在已解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」[≃SN.22.150]
SN.35.105/(2). Upādāyasuttaṃ
   105. “Kismiṃ nu kho, bhikkhave, sati kiṃ upādāya uppajjati ajjhattaṃ sukhaṃ dukkhan”ti?
   “Bhagavaṃmūlakā no, bhante, dhammā …pe….
   “Cakkhusmiṃ kho, bhikkhave, sati cakkhuṃ upādāya uppajjati ajjhattaṃ sukhaṃ dukkhaṃ …pe… manasmiṃ sati manaṃ upādāya uppajjati ajjhattaṃ sukhaṃ dukkhaṃ. Taṃ kiṃ maññatha, bhikkhave, cakkhu niccaṃ vā aniccaṃ vā”ti?
   “Aniccaṃ, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?
   “Dukkhaṃ, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhaṃ dukkhan”ti?
   “No hetaṃ bhante …”pe….
   “Jivhā niccā vā aniccā vā”ti?
   “Aniccā, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?
   “Dukkhaṃ, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhaṃ dukkhan”ti?
   “No hetaṃ, bhante …”pe….
   “Mano nicco vā anicco vā”ti?
   “Anicco, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?
   “Dukkhaṃ, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhaṃ dukkhan”ti?
   “No hetaṃ, bhante”.
   “Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati …pe… manasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):