相應部35相應95經/瑪魯迦之子經(處相應/處篇/修多羅)(莊春江譯)[SA.312]
那時,
尊者瑪魯迦之子去見世尊……(中略)在一旁坐下的尊者瑪魯迦之子對世尊說這個:
「
大德!請世尊為我簡要地教導法,我聽聞凡世尊的法後,能住於單獨的、隱離的、不放逸的、熱心的、自我努力的,
那就好了!」
「瑪魯迦之子!在這裡,現在,我們將對年輕的
比丘們說,比丘!確實是因為你是衰老的、年老的、高齡的、老年的、到達老年的,你要求什麼以簡要的教誡呢?」
「大德!雖然我是衰老的、年老的、高齡的、老年的、到達老年的,大德!請世尊為我簡要地教導法,請
善逝簡要地教導法,也許我能了知世尊所說的義理,也許我能成被世尊說的繼承人。」
「瑪魯迦之子!你怎麼想它:凡那些能被眼識知而未看見的、以前未看見的諸色,你未看見與不能被你看見,在那裡,有你的意欲,或貪,或情愛嗎?」
「大德!這確實不是。」
「凡那些能被耳識知而未聽聞的、以前未聽聞的諸聲音,你未聽聞與不能被你聽聞,在那裡,有你的意欲,或貪,或情愛嗎?」
「大德!這確實不是。」
「凡那些能被鼻識知而未嗅聞的、以前未嗅聞的諸氣味,你未嗅聞與不能被你嗅聞,在那裡,有你的意欲,或貪,或情愛嗎?」
「大德!這確實不是。」
「凡那些能被舌識知而未嚐的、以前未嚐的諸味道,你未嚐與不能被你嚐,在那裡,有你的意欲,或貪,或情愛嗎?」
「大德!這確實不是。」
「凡那些能被身識知而未接觸的、以前未接觸的諸
所觸,你未接觸與不能被你接觸,在那裡,有你的意欲,或貪,或情愛嗎?」
「大德!這確實不是。」
「凡那些能被意識知而未識知的、以前未識知的諸法,你未識知(了知)與不能被你識知,在那裡,有你的意欲,或貪,或情愛嗎?」
「大德!這確實不是。」
「瑪魯迦之子!而在這裡,在被你所見、所聞、所覺,所識諸法上,
在所見的中將只有所見的這麼多;在所聽聞的中將只有所聽聞的這麼多;在所覺知的中將只有所覺知的這麼多;在所識知的中將只有所識知的這麼多,瑪魯迦之子!當你所見的、所聽聞的、所覺知的,在能被識知的諸法上,在所見的中將只有所見的這麼多;在所聽聞的中將只有所聽聞的這麼多;在所覺知的中將只有所覺知的這麼多;在所識知的中將只有所識知的這麼多,瑪魯迦之子!從那裡,你
不以那個,瑪魯迦之子!當你不以那個,瑪魯迦之子!從那裡,你
不在那裡,瑪魯迦之子!當你不在那裡,瑪魯迦之子!從那裡,你就不在此世(這裡)、不在他世、不在兩者的中間,這就是苦的結束。」
「大德!我對這個被世尊簡要地說的義理,詳細地了知:
『看見色後
念已忘失者,對作意可愛相者來說,
心被染著地感受,且持續固持它。
他的種種感受增長:從色生成,
貪婪與惱害,他的心被傷害,
對這樣累積苦者來說,被稱為遠離涅槃。
聽聞聲音後念已忘失者,對作意可愛相者來說,
心被染著地感受,且持續固持它。
他的種種感受增長:從聲音生成,
貪婪與惱害,他的心被傷害,
對這樣累積苦者來說,被稱為遠離涅槃。
嗅聞氣味後念已忘失者,對作意可愛相者來說,
心被染著地感受,且持續固持它。
他的種種感受增長:從氣味生成,
貪婪與惱害,他的心被傷害,
對這樣累積苦者來說,被稱為遠離涅槃。
受用味道後念已忘失者,對作意可愛相者來說,
心被染著地感受,且持續固持它。
他的種種感受增長:從味道生成,
貪婪與惱害,他的心被傷害,
對這樣累積苦者來說,被稱為遠離涅槃。
接觸觸後,對作意可愛相者來說,
心被染著地感受,且持續固持它。
他的種種感受增長:從觸生成,
貪婪與惱害,他的心被傷害,
對這樣累積苦者來說,被稱為遠離涅槃。
知道法後念已忘失者,對作意可愛相者來說,
心被染著地感受,且持續固持它。
他的種種感受增長:從法生成,
貪婪與惱害,他的心被傷害,
對這樣累積苦者來說,被稱為遠離涅槃。
他在色上不被染著:朝向念者看見色後,
心離染著地感受,且不持續固持它。
他如是看見色,而且經歷受,
被滅盡不被堆積,
他這樣進行念,
對這樣減少苦者來說,被稱為涅槃在面前。
他在聲音上不被染著:朝向念者聽聲音後,
心離染著地感受,且不持續固持它。
他如是聽聞聲音,而且經歷受,
被滅盡不被堆積,他這樣進行念,
對這樣減少苦者來說,被稱為涅槃在面前。
他在氣味上不被染著:朝向念者嗅聞氣味後,
心離染著地感受,且不持續固持它。
他如是嗅氣味,而且經歷受,
被滅盡不被堆積,他這樣進行念,
對這樣減少苦者來說,被稱為涅槃在面前。
他在味道上不被染著:朝向念者受用味道後,
心離染著地感受,且不持續固持它。
他如是享用味道,而且經歷受,
被滅盡不被堆積,他這樣進行念,
對這樣減少苦者來說,被稱為涅槃在面前。
他在觸上不被染著:朝向念者接觸觸後,
心離染著地感受,且不持續固持它。
他如是接觸了觸,而且經歷受,
被滅盡不被堆積,他這樣進行念,
對這樣減少苦者來說,被稱為涅槃在面前。
他在法上不被染著:朝向念者知道法後,,
心離染著地感受,且不持續固持它。
他如是知道法,而且經歷受,
被滅盡不被堆積,他這樣進行念,
對這樣減少苦者來說,被稱為涅槃在面前。』
大德!我對這個被世尊簡要地說的義理,這樣詳細地了知。」
「瑪魯迦之子!好!好!瑪魯迦之子!好!你了知被我簡要說的詳細義理:
『看見色後念已忘失者,對作意可愛相者來說,
心被染著地感受,且持續固持它。
他的種種感受增長:從色生成,
貪婪與惱害,他的心被傷害,
對這樣累積苦者來說,被稱為遠離涅槃。
……(中略)
他在法上不被染著:朝向念者知道法後,
心離染著地感受,且不持續固持它。
他如是知道法,而且經歷受,
被滅盡不被堆積,他這樣進行念,
對這樣減少苦者來說,被稱為涅槃在面前。』
瑪魯迦之子!對這個被我簡要地說的,義理應該這樣被詳細地看見。」
那時,尊者瑪魯迦之子歡喜、隨喜世尊所說後,從座位起來、向世尊
問訊、
作右繞後,離開。
那時,住於單獨的、隱離的、不放逸的、熱心的、自我努力的尊者瑪魯迦之子不久就以證智自作證後,在當生中
進入後住於凡
善男子們為了利益正確地
從在家出家成為無家者的那個無上梵行結尾,他證知:「
出生已盡,
梵行已完成,
應該被作的已作,
不再有此處[輪迴]的狀態。」然後尊者瑪魯迦之子成為眾
阿羅漢之一。
SN.35.95/(2). Mālukyaputtasuttaṃ
95. Atha kho āyasmā mālukyaputto yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho āyasmā mālukyaputto bhagavantaṃ etadavoca– “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.
“Ettha dāni, mālukyaputta, kiṃ dahare bhikkhū vakkhāma! Yatra hi nāma tvaṃ, bhikkhu, jiṇṇo vuddho mahallako addhagato vayo-anuppatto saṃkhittena ovādaṃ yācasī”ti.
“Kiñcāpāhaṃ, bhante, jiṇṇo vuddho mahallako addhagato vayo-anuppatto. Desetu me, bhante bhagavā saṃkhittena dhammaṃ, desetu sugato saṃkhittena dhammaṃ, appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ. Appeva nāmāhaṃ bhagavato bhāsitassa dāyādo assan”ti.
“Taṃ kiṃ maññasi, mālukyaputta, ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti passeyyanti? Atthi te tattha chando vā rāgo vā pemaṃ vā”ti? “No hetaṃ, bhante”.
“Ye te sotaviññeyyā saddā assutā assutapubbā, na ca suṇāsi, na ca te hoti suṇeyyanti? Atthi te tattha chando vā rāgo vā pemaṃ vā”ti? “No hetaṃ, bhante”.
“Ye te ghānaviññeyyā gandhā aghāyitā aghāyitapubbā, na ca ghāyasi, na ca te hoti ghāyeyyanti? Atthi te tattha chando vā rāgo vā pemaṃ vā”ti? “No hetaṃ, bhante”.
“Ye te jivhāviññeyyā rasā asāyitā asāyitapubbā, na ca sāyasi, na ca te hoti sāyeyyanti? Atthi te tattha chando vā rāgo vā pemaṃ vā”ti? “No hetaṃ, bhante”.
“Ye te kāyaviññeyyā phoṭṭhabbā asamphuṭṭhā asamphuṭṭhapubbā, na ca phusasi, na ca te hoti phuseyyanti? Atthi te tattha chando vā rāgo vā pemaṃ vā”ti? “No hetaṃ, bhante”.
“Ye te manoviññeyyā dhammā aviññātā aviññātapubbā, na ca vijānāsi, na ca te hoti vijāneyyanti? Atthi te tattha chando vā rāgo vā pemaṃ vā”ti? “No hetaṃ, bhante”.
“Ettha ca te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati. Yato kho te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati; tato tvaṃ, mālukyaputta, na tena. Yato tvaṃ, mālukyaputta, na tena; tato tvaṃ, mālukyaputta na tattha. Yato tvaṃ, mālukyaputta, na tattha; tato tvaṃ, mālukyaputta, nevidha, na huraṃ, na ubhayamantarena. Esevanto dukkhassā”ti.
“Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi–
“Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
“Tassa vaḍḍhanti vedanā, anekā rūpasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati.
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.
“Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
“Tassa vaḍḍhanti vedanā, anekā saddasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati.
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.
“Gandhaṃ ghatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
“Tassa vaḍḍhanti vedanā, anekā gandhasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati.
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.
“Rasaṃ bhotvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
“Tassa vaḍḍhanti vedanā, anekā rasasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati.
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.
“Phassaṃ phussa sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
“Tassa vaḍḍhanti vedanā, anekā phassasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati.
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.
“Dhammaṃ ñatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
“Tassa vaḍḍhanti vedanā, anekā dhammasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati.
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.
“Na so rajjati rūpesu, rūpaṃ disvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
“Yathāssa passato rūpaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato.
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.
“Na so rajjati saddesu, saddaṃ sutvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
“Yathāssa suṇato saddaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato.
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.
“Na so rajjati gandhesu, gandhaṃ ghatvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
“Yathāssa ghāyato gandhaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.
“Na so rajjati rasesu, rasaṃ bhotvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
“Yathāssa sāyato rasaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.
“Na so rajjati phassesu, phassaṃ phussa paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
“Yathāssa phusato phassaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.
“Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
“Yathāssa jānato dhammaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato.
Evaṃ apacinato dukkhaṃ, santike nibbānamuccatī”ti.
“Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī”ti. “Sādhu sādhu, mālukyaputta! Sādhu kho tvaṃ, mālukyaputta, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi–
“Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.
“Tassa vaḍḍhanti vedanā, anekā rūpasambhavā;
Abhijjhā ca vihesā ca, cittamassūpahaññati.
Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. …Pe….
“Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato;
Virattacitto vedeti, tañca nājjhosa tiṭṭhati.
“Yathāssa vijānato dhammaṃ, sevato cāpi vedanaṃ;
Khīyati nopacīyati, evaṃ so caratī sato.
Evaṃ apacinato dukkhaṃ, santike nibbānamuccatī”ti.
“Imassa kho, mālukyaputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti.
Atha kho āyasmā mālukyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro ca panāyasmā mālukyaputto arahataṃ ahosīti. Dutiyaṃ.