經號:   
   (SN.35.91 更新)
相應部35相應91經/擾動經第二(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!擾動是病,擾動是腫瘤,擾動是箭。比丘們!因此,在這裡,如來住於不擾動、離箭。
  比丘們!因此,在這裡,如果比丘也希望:『願住於不擾動、離箭。』他不應該思量眼,不應該在眼中思量,不應該從眼思量,不應該思量『眼是我的』;不應該思量諸色……眼識……眼觸……又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,那也不應該思量,也不應該在其中思量,也不應該從其思量,不應該思量『那是我的』。
  比丘們!因為,凡思量,凡在其中思量,凡從其思量,凡思量『那是我的』者,從那裡它相異地存在,成為相異的、執著存在的世間只歡喜存在者。……(中略)
  不應該思量舌,不應該在舌中思量,不應該從舌思量,不應該思量『舌是我的』;不應該思量諸味道……舌識……舌觸……又凡以這舌觸為緣生起感受的樂,或苦,或不苦不樂,那也不應該思量,也不應該在其中思量,也不應該從其思量,不應該思量『那是我的』。
  比丘們!因為,凡思量,凡在其中思量,凡從其思量,凡思量『那是我的』者,從那裡它相異地存在,成為相異的、執著存在的世間只歡喜存在者。……(中略)
  不應該思量意,不應該在意中思量,不應該從意思量,不應該思量『意是我的』……意識……意觸……又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,那也不應該思量,也不應該在其中思量,也不應該從其思量,不應該思量『那是我的』。
  比丘們!因為,凡思量,凡在其中思量,凡從其思量,凡思量『那是我的』者,從那裡它相異地存在,成為相異的、執著存在的世間只歡喜存在者。
  比丘們!凡蘊、界、處之所及也都不應該思量,也不應該在其中思量,也不應該從其思量,不應該思量『那是我的』。
  當這麼不思量時,他在世間中都不執取任何事物。不執取者不戰慄,不戰慄者就自己證涅槃,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」

SN.35.91/(8). Dutiya-ejāsuttaṃ
   91. “Ejā bhikkhave, rogo, ejā gaṇḍo, ejā sallaṃ. Tasmātiha, bhikkhave, tathāgato anejo viharati vītasallo. Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya ‘anejo vihareyyaṃ vītasallo’ti, cakkhuṃ na maññeyya, cakkhusmiṃ na maññeyya, cakkhuto na maññeyya, cakkhu meti na maññeyya; rūpe na maññeyya… cakkhuviññāṇaṃ… cakkhusamphassaṃ… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya. Yañhi, bhikkhave, maññati, yasmiṃ maññati, yato maññati, yaṃ meti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati …pe….
   “Jivhaṃ na maññeyya, jivhāya na maññeyya, jivhāto na maññeyya, jivhā meti na maññeyya; rase na maññeyya… jivhāviññāṇaṃ… jivhāsamphassaṃ… yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya. Yañhi, bhikkhave, maññati, yasmiṃ maññati, yato maññati, yaṃ meti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati …pe….
   “Manaṃ na maññeyya, manasmiṃ na maññeyya, manato na maññeyya, mano meti na maññeyya… manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya. Yañhi, bhikkhave, maññati, yasmiṃ maññati yato maññati, yaṃ meti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati.
   “Yāvatā, bhikkhave, khandhadhātu-āyatanā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya. So evaṃ amaññamāno na kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):