相應部35相應88經/富樓那經(處相應/處篇/修多羅)(莊春江譯)[SA.311]
那時,
尊者富樓那去見世尊,抵達後……(中略)在一旁坐下的尊者富樓那對世尊說這個:
「
大德!請世尊為我簡要地教導法,我聽聞凡世尊的法後,能住於單獨的、隱離的、不放逸的、熱心的、自我努力的,
那就好了!」
「富樓那!有能被眼識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,如果
比丘歡喜、歡迎、持續固持那個,那位歡喜、歡迎、持續固持那個者的歡喜生起,我說:『富樓那!以歡喜
集而有苦集。』……(中略)富樓那!有能被舌識知的……(中略)的諸味道富樓那!有能被意識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸法,如果比丘歡喜、歡迎、持續固持那個,那位歡喜、歡迎、持續固持那個者的歡喜生起,我說:『富樓那!以歡喜集而有苦集。』
富樓那!有能被眼識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,如果比丘不歡喜、不歡迎、不持續固持那個,對那位不歡喜、不歡迎、不持續固持那個者來說歡喜被滅,我說:『富樓那!以歡喜
滅有苦滅。』……(中略)富樓那!有能被意識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸法,如果比丘不歡喜、不歡迎、不持續固持那個,對那位不歡喜、不歡迎、不持續固持那個者來說歡喜被滅,我說:『富樓那!以歡喜滅有苦滅。』
富樓那!被我以這個簡要的教誡教誡,你將住在什麼地方?」
「大德!有個叫輸南巴蘭陀的地方,我將住在那裡。」
「富樓那!輸南巴蘭陀人凶惡,富樓那!輸南巴蘭陀人粗暴,富樓那!如果輸南巴蘭陀人將辱罵、誹謗你,富樓那!在那裡,你將怎麼想?」
「大德!如果輸南巴蘭陀人將辱罵、誹謗我,在那裡,我將想這個:『這些輸南巴蘭陀人確實是善的,這些輸南巴蘭陀人確實是極善的:凡這些沒以拳對我施與攻擊。』世尊!在那裡,將是這樣,
善逝!在那裡,將是這樣。」
「富樓那!但如果輸南巴蘭陀人將以拳對你施與攻擊,富樓那!在那裡,你將怎麼想?」
「大德!如果輸南巴蘭陀人將以拳對我施與攻擊,在那裡,我將想這個:『這些輸南巴蘭陀人確實是善的,這些輸南巴蘭陀人確實是極善的:凡這些沒以土塊對我施與攻擊。』世尊!在那裡,將是這樣,善逝!在那裡,將是這樣。」
「富樓那!但如果輸南巴蘭陀人將以土塊對你施與攻擊,富樓那!在那裡,你將怎麼想?」
「大德!如果輸南巴蘭陀人將以土塊對我施與攻擊,在那裡,我將想這個:『這些輸南巴蘭陀人確實是善的,這些輸南巴蘭陀人確實是極善的:凡這些沒以棍棒對我施與攻擊。』世尊!在那裡,將是這樣,善逝!在那裡,將是這樣。」
「富樓那!但如果輸南巴蘭陀人將以棍棒對你施與攻擊,富樓那!在那裡,你將怎麼想?」
「大德!如果輸南巴蘭陀人將以棍棒對我施與攻擊,在那裡,我將想這個:『這些輸南巴蘭陀人確實是善的,這些輸南巴蘭陀人確實是極善的:凡這些沒以刀對我施與攻擊。』世尊!在那裡,將是這樣,善逝!在那裡,將是這樣。」
「富樓那!但如果輸南巴蘭陀人將以刀對你施與攻擊,富樓那!在那裡,你將怎麼想?」
「大德!如果輸南巴蘭陀人將以刀對我施與攻擊,在那裡,我將想這個:『這些輸南巴蘭陀人確實是善的,這些輸南巴蘭陀人確實是極善的:凡這些沒以利刃奪我性命。』世尊!在那裡,將是這樣,善逝!在那裡,將是這樣。」
「富樓那!但如果輸南巴蘭陀人將以利刃奪你性命,富樓那!在那裡,你將怎麼想?」
「大德!如果輸南巴蘭陀人將以利刃奪我性命,在那裡,將是這樣:『有那位世尊的弟子們以身體與生命為厭惡的、慚恥的、嫌惡的,他們遍求殺手,對我來說這位殺手未被遍求就得到他。』世尊!在那裡,將是這樣,善逝!在那裡,將是這樣。」
「富樓那!
好!好!富樓那!具備這調御與寂靜,你將能夠住在輸南巴蘭陀地方。富樓那!現在是那個
你考量的時間。」
那時,尊者富樓那歡喜、隨喜世尊所說後,從座位起來、向世尊
問訊、
作右繞後,收起臥坐具、拿起衣鉢後,向輸南巴蘭陀地方出發遊行。
次第地進行著遊行,抵達輸南巴蘭陀地方,在那裡,尊者富樓那就住在輸南巴蘭陀地方。
那時,尊者富樓那就在那個雨季中,使約五百位
優婆塞知道;就在那個雨季中,使約五百位
優婆夷知道;就在那個雨季中作證三明;就在那個雨季中
般涅槃。
那時,眾多比丘去見世尊……(中略)。
在一旁坐下的那些比丘對世尊說這個:
「大德!那位被世尊簡要教誡教誡,名叫富樓那的
善男子死了,他的趣處是什麼?來世是什麼?」
「比丘們!富樓那善男子是賢智者,實行法的隨法,且不因為法困擾我。比丘們!善男子富樓那已般涅槃了。」[MN.145]
SN.35.88/(5). Puṇṇasuttaṃ
88. Atha kho āyasmā puṇṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… ekamantaṃ nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca– “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.
“Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. ‘Nandisamudayā dukkhasamudayo, puṇṇā’ti vadāmi …pe… santi kho, puṇṇa, jivhāviññeyyā rasā …pe… santi kho, puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. ‘Nandisamudayā dukkhasamudayo, puṇṇā’ti vadāmi.
“Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandī. ‘Nandinirodhā dukkhanirodho, puṇṇā’ti vadāmi …pe… santi kho, puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandī. ‘Nandinirodhā dukkhanirodho, puṇṇā’ti vadāmi.
“Iminā tvaṃ, puṇṇa, mayā saṃkhittena ovādena ovadito katamasmiṃ janapade viharissasī”ti? “Atthi, bhante, sunāparanto nāma janapado, tatthāhaṃ viharissāmī”ti.
“Caṇḍā kho, puṇṇa, sunāparantakā manussā; pharusā kho, puṇṇa, sunāparantakā manussā. Sace taṃ, puṇṇa, sunāparantakā manussā akkosissanti paribhāsissanti, tatra te, puṇṇa, kinti bhavissatī”ti?
“Sace maṃ, bhante, sunāparantakā manussā akkosissanti paribhāsissanti, tatra me evaṃ bhavissati– ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime pāṇinā pahāraṃ dentī’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī”ti.
“Sace pana te, puṇṇa, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī”ti?
“Sace me, bhante, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tatra me evaṃ bhavissati – ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime leḍḍunā pahāraṃ dentī’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī”ti.
“Sace pana te, puṇṇa, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī”ti?
“Sace me, bhante, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tatra me evaṃ bhavissati – ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime daṇḍena pahāraṃ dentī’ti Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī”ti.
“Sace pana puṇṇa, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī”ti?
“Sace me, bhante, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tatra me evaṃ bhavissati – ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime satthena pahāraṃ dentī’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī”ti.
“Sace pana te, puṇṇa, sunāparantakā manussā satthena pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī”ti?
“Sace me, bhante, sunāparantakā manussā satthena pahāraṃ dassanti, tatra me evaṃ bhavissati – ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ maṃ nayime tiṇhena satthena jīvitā voropentī’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī”ti.
“Sace pana taṃ, puṇṇa, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra pana te, puṇṇa, kinti bhavissatī”ti?
“Sace maṃ, bhante, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra me evaṃ bhavissati– ‘santi kho tassa bhagavato sāvakā kāyena ca jīvitena ca aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti, taṃ me idaṃ apariyiṭṭhaññeva satthahārakaṃ laddhan’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī”ti.
“Sādhu sādhu, puṇṇa! Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapade vatthuṃ. Yassa dāni tvaṃ, puṇṇa, kālaṃ maññasī”ti.
Atha kho āyasmā puṇṇo bhagavato vacanaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sunāparanto janapado tadavasari. Tatra sudaṃ āyasmā puṇṇo sunāparantasmiṃ janapade viharati. Atha kho āyasmā puṇṇo tenevantaravassena pañcamattāni upāsakasatāni paṭivedesi. Tenevantaravassena pañcamattāni upāsikāsatāni paṭivedesi. Tenevantaravassena tisso vijjā sacchākāsi. Tenevantaravassena parinibbāyi.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu …pe… ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “yo so, bhante, puṇṇo nāma kulaputto bhagavatā saṃkhittena ovādena ovadito, so kālaṅkato. Tassa kā gati ko abhisamparāyo”ti?
“Paṇḍito, bhikkhave, puṇṇo kulaputto, paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ vihesesi. Parinibbuto, bhikkhave, puṇṇo kulaputto”ti. Pañcamaṃ.