經號:   
   (SN.35.84 更新)
9.闡陀品
相應部35相應84經/壞散法經(處相應/處篇/修多羅)(莊春江譯)[SA.231]
  起緣於舍衛城。
  那時,尊者阿難去見世尊……(中略)在一旁坐下的尊者阿難對世尊說這個:
  「大德!被稱為『世間、世間』,大德!什麼情形被稱為『世間』?」
  「阿難!凡壞散法,這在聖者之律中被稱為世間。
  阿難!而什麼是壞散法?阿難!眼是壞散法,諸色是壞散法,眼識是壞散法,眼觸是壞散法,又凡以這眼觸為緣……(中略)那也是壞散法。……(中略)舌是壞散法,諸味道是壞散法,舌識是壞散法,舌觸是壞散法,又凡以這舌觸為緣……(中略)那也是壞散法。……(中略)意是壞散法,諸法是壞散法,意識是壞散法,意觸是壞散法,又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,那也是壞散法。
  阿難!凡壞散法,這在聖者之律中被稱為世間。」
9. Channavaggo
SN.35.84/(1). Palokadhammasuttaṃ
   84. Sāvatthinidānaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca–
   “‘Loko, loko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, lokoti vuccatī”ti? “Yaṃ kho, ānanda, palokadhammaṃ, ayaṃ vuccati ariyassa vinaye loko. Kiñca, ānanda, palokadhammaṃ? Cakkhu kho, ānanda, palokadhammaṃ, rūpā palokadhammā, cakkhuviññāṇaṃ palokadhammaṃ, cakkhusamphasso palokadhammo, yampidaṃ cakkhusamphassapaccayā …pe… tampi palokadhammaṃ …pe… jivhā palokadhammā, rasā palokadhammā, jivhāviññāṇaṃ palokadhammaṃ, jivhāsamphasso palokadhammo, yampidaṃ jivhāsamphassapaccayā …pe… tampi palokadhammaṃ …pe… mano palokadhammo, dhammā palokadhammā, manoviññāṇaṃ palokadhammaṃ, manosamphasso palokadhammo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi palokadhammaṃ. Yaṃ kho, ānanda, palokadhammaṃ, ayaṃ vuccati ariyassa vinaye loko”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):
  「危脆敗壞法(SA.1266)」,南傳作「壞散法」(palokadhamma),菩提比丘長老英譯為「屬於分解者」(subject to disintegration)。按:《顯揚真義》以「被破壞的自性」(bhijjanakasabhāvaṃ)解說。